Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
ShriMahavir Jain ArachanaKendra
Achh
agan Gyaan
॥ ९६॥
श्रीमच्चारित्रचूडामणिसद्गुरुसुखसागरगुणस्मरणम् ॥
बैतालीयवृत्तम्, निरवद्यचरित्रचित्रितं, हृदयं राजति यस्य योगिनः । समसर्वगुणालयं वरं, सुखसागरगुरुराजमाश्रये ॥१॥ जितकामदुरन्तवैरिणं, विनिवृत्ताऽखिलवेदनामयम् । स्वपरार्थविधानकोविदं, सुखसागरगुरुराजमाश्रये ॥२॥
पञ्चचामर छन्दः जिनेशतत्यशोधकं विशोषकं स्वकर्मणां, गुणाऽऽन्य मिष्टबोधदायकं प्रभावकं भुवि । सुभव्यलोकतारक परोपकारक गुरूं, प्रशान्तमूर्तिमन्वहं नमामि शर्मसागरम् ॥३॥ कृपालुमच्युतभियं श्रियाविराजितं सदा, । क्रियाकलापधारकं सुधारकं कुवादिनाम् । निवारकं कुकर्मणां मुशर्मदायकं नृणां, प्रशान्तमूर्तिमन्वहं नमामि शर्मसागरम् ॥ ४ ॥ जितेन्द्रियायमुत्कटापदा विदारकं परं, विशुद्धशीलसंपदाऽऽलयं कृपामहाऽऽलयम् । सुशिप्यराजिराजितं त्रिगुप्तिगुप्तमानसं, प्रशान्तमूर्तिमन्वहं नमामि शर्मसागरम् ॥ ५ ॥
For Private And Personlige Only

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230