Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 203
________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan | ॥ २११ ।। भद्राऽधुनाशुभकालो-व्यतीतो नात्रसंशयः । कन्याणं तेऽचिराद्भावि, विषादं दूरतस्त्यज ॥२१२॥ धरित्रीमखिला भीम ! जिनमन्दिरमण्डिताम् । करिष्यसि त्वमेवेमां, प्रागुपार्जितपुण्यतः॥ २१३ ॥ त्वादशः पुण्यवामन्यो-नास्ति लोकेषु कश्चन । अतःपरं त्वया नैव, विधेयं दुष्टचिन्तनम् ।।२१४॥ निशम्येति मुनेर्वाक्यं, भीमसेनः समित्रकः । मुनि नत्वा शुभं ध्यायन् , जगाम रैवताऽचलम् ॥२१॥ क्रमेण गिरिमारुह्य, स तं घोरतपःक्रियाम् । विधाय पूजनं श्रीम-बेमिनाथस्य चक्रिवान् ॥ २१६ ॥ तत्रैकदा महासङ्घो-यात्रां कर्तुं समागमत् । यत्र सङ्घाधिपो भीमा-नुजोऽभूजिनवल्लभः ॥ २१७॥ यात्रिकैः सचिवैः साकं, प्रभोरारार्तिको दधत् । जिनालये निजो बन्धु-र्मीमसेनेन वीक्षितः ॥२१८॥ समाप्ताऽऽार्तिकाकार्यः, सोऽपि भीमं व्यलोकयत् । उपालचि स तेनाऽथ, सचिवाः प्रोचिरेऽञ्जसा ॥२१६ ॥ पश्यतावनरः कोऽय,-ममात्याजगदुर्मुदा । राजन्नयं तवभ्राता, यदर्थ वीचितं जगत् ॥ २२० ।। अथोत्थितेषु सर्वेषु, भूपतिनिजबान्धवम् । ज्येष्ठमालिङ्गथ हृष्टाऽऽत्मा, प्रण नाम मुहुर्मुहुः ।। २२१ ।। भीमोऽपि स्नेहलतिका, वर्द्धयितुं पुनः पुनः। सिञ्चन्नश्रुजलं मूनि, चुचुम्ब तस्य मोदतः ॥ २२२ ।। अनुजस्तं जगौ भक्त्या, ज्येष्ठबन्धो! न तत्स्थलम् । मया स्वच्छोधनं यत्र, स्वप्रेष्य व कारितम् ।।२२३॥ भ्रातरवावधिन्यास-इव राज्यं त्वदीयकम् । मया संरक्षितं कृत्वा,-कृपां स्वीकुरु सत्वरम् ।। २२४ ।। प्रियवन्धो ? परित्यज्य, दीनं मां लघुवान्धवम् । अद्य यावस्थितः कुत्र, भवानिःस्नेहता कुतः ।। २२५॥ इत्थं विनीतवाक्येन, भीमसेनोऽतिहर्षितः । स्वकीयं राज्यमादत्त, तत्वधीः सचिवैः सह ।।२२६॥ शुद्धेनवारिणा स्नातो-भीमसेनस्ततःप्रमुम् । संस्नाप्य पूजयित्वाचाऽऽ-राचिंकामुदतारयत् ।।२२७॥ अष्टातिकोत्सवं कृत्वा, प्रत्यहं विधिपूर्वकम् । अनुजेन समं मीमो नेमिनाथमपूजयत् ॥२२८॥प्रणम्याऽथजिना For Private And Personlige Only

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230