Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
॥१५६ ॥ मद्रत्नं वारिधावत्र, पतितं नाविकास्ततः। स्तम्भयचं प्लवं मेत्र, रत्नशुद्धिर्विधीयताम् ॥१५७॥ निशम्य तद्चश्चित्रं, वैदेशी तमथोऽवदत् । मित्र ? किं तेऽद्य संजातं, क रत्नं क जलं महत् ।। १५८ ।। केदं प्रवहणं यत्र, रत्नं निपतितं तव । तत्स्थानं दतस्त्यक्तं, लचितोऽध्वाऽधुना बहुः ॥ १५६ ।। तस्माच्छोकं महाबन्धो ? विमुञ्च धीरता भज । विद्यमाने मयि व्यर्थ, न कार्य रत्नचिन्तनम् ।। १६० ॥ अधृतिश्चेद्गृहाणेदं, मदीयं रत्नमुत्तमम् । किश्चाद्यापिचितौ माति, पवित्रो रैवताऽचलः ॥ १६१ ॥ अतस्त्वया विषादो नो, विधातव्योमदन्तिके । श्रुत्त्वेति वचनं भीमो-ललवेवारिधि क्रमात् ॥१६२ ।। समुद्रतटतोमीमः, समित्रो रैवताचलम् । चचाल रत्नपाथेयं, गृहीत्वा मुदिताऽऽशयः ।। १६३ ।। दुर्भाग्ययोगतोमार्गे, स्तेनवृन्देन लुण्टितः । पाथेयवस्त्रहीनः स-वीणदेहोऽभवभृशम् ॥ १६४ ॥ वर्त्मन्येकं मुनिं दृष्ट्वा, कल्पवृक्षमिवापरम् । ममदे मानसे भीमो-विहितानतिरुत्तमम् ॥१६५ ॥ ततस्तौ स्वस्थतां प्राप्य, दु:खितौ तं मुनीश्वरम् । शापयामासतुः स्वीयं, वृत्तान्तं सर्वमादितः ॥ १६६ ॥ मुनीन्द्र ? दुखदारिद्य-पीडितानां शिरोमणी । आवामवेद्यतोऽत्रैव, झम्पा दातुं समागतो ॥ १६७ ॥ अस्मादेवगिरेझम्पा,-पातं कृत्वा मुमूर्षुको । दुरन्तदुःखपाथोधेः, पारं यास्याव इष्टदम् ॥ १६८॥ जीमूतो जलमन्तरा गतचितिर्देहः सुगन्धं विना, पुष्पं निष्कमलं सः शशधरः कान्ति विनाऽसंस्कृता। वाणी दुष्टसुतं कुलं न विनयो न्यायं विना शोभते, भृक्षारो भयमन्तरा च रजनी चन्द्रेण हीना सदा ॥ १६६ ॥ सेना नायकमन्तरा सुवनिताहीनं गृहं शोभनं, प्राचारेण विना कुलीनपदवी धर्मोदयामन्तरा । नेत्रेणेव विना मुखं सुललितं, सत्यं विना वक्तृता, प्रासादः प्रतिमां | विना न मनुजो द्रव्यं विना शोभते ॥ १७० ।। विषण्णयोस्तयोर्चाचं, निशम्य दीनतामयीम् । मुनिः प्रोवाच तौ प्रीत्या,
For Private And Personale Only

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230