Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
*403000*40*8+K+K+++++
www.kobatirth.org
सेनस्तदीयकम् । स्वीकृत्य वचनं पृष्टः, समुद्रस्थगिरिं ययौ ॥ ५७ ॥ तस्य हकारवेणोश्चैर्व्रजतां वयसां प्लवः । गरुतां पवनेन द्राकू, चचालाङ्कुरमध्यतः ॥ ५८ ॥ शैलस्थो मीमसेनोऽथ बिह्वलीभूतमानसः । चिन्तयञ्जीवनोपायं, भ्रष्टवर्मेव पर्यटन् || ५९ ।। उपायं कञ्चिदप्राप्य, विलक्षीभूतमानसः । तमेव शुकमन्वेष्टुं पर्यधावत दुःखितः ॥ ६० ॥ दैवात्स शुकराजोऽपि भीमदृष्टिपथं गतः तत्कालमेव तेनाऽपि, गदितः स हितं वचः ॥ ६१ ॥ भीमसेन ? समुद्रान्त- र्निपत क्षेममात्मनः । वाञ्छसि चेन्महामत्स्य - स्त्वां गिलिष्यति चाऽञ्जसा ।। ६२ ।। ततः स जलधेस्तीरं यास्यति चणमात्रतः । सावधानमतिस्त्वञ्चे-गृहाणेमां महौषधिम् || ६३ ॥ निचिप्तयाऽनया मीनः कण्ठं विस्फारयिष्यति । त्वया तत्कण्ठमार्गेण, यातव्योजलवेस्तटः ॥ ६४ ॥ मदुक्तकरणेनैव, जीवनं तव विद्यते । अन्यथा जीवनोपाय - स्त्रिषु लोकेषु दुर्लभः ।। ६५ ।। शुकोक्तं वचनं सत्यं मत्वा साहसकर्मठः । तथाविधकृतोपायः, सिंहलद्वीपमाप सः ॥ ६६ ॥ स्वस्थीभूय भ्रमस्तत्र, वीक्षमाणः समन्ततः । सरस्तत्रैकमालोक्य, विश्रामाय स जग्मिवान् ॥ ६७ ॥ निर्मलं जलमापीय क्षणं संसेव्य शीतलाम् । वृचच्छायां दिशामेका - मुद्दिश्य प्राचलत्ततः ।। ६८ ।। कियन्तं मार्गमुल्लङ्घय, व्रजतस्तस्य वर्त्मनि । त्रिदण्डी जटिलः कश्चिद्बभूव नयनाऽतिथिः ||६६|| प्रणतः सोऽपि धीरोक्त्या, ब्रुवन्नाशीर्वचोमुदा । पप्रच्छ विनयोपेतं, तमागमनकारणम् ॥७०॥ भद्र ? स्वं कोऽसि गहने, वनेऽत्र भ्रम से कथम् । दुःखितोज्ञायसेऽतो मे, निजदुःखं निवेदय ॥ ७१ ॥ श्रुत्वेत्थं तापसगिरं, भीमसेनः प्रमोदभाक् । उवाच तापसश्रेष्ठ १, मन्दभाग्योऽस्मि सर्वथा ॥ ७२ || जगत्यस्मिन् सुदुःखार्त्ताः, सौभाग्यभाग्यवर्जिताः । तेषामाद्यमवेहि त्वं मां तपस्विशिरोमणे ? ॥७३॥ यदर्थं यामि यत्राऽहं तत्र तचैव सिद्ध्यति । तृषाऽऽर्त्ताय समुद्रो
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
-+++++++++***

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230