Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 186
________________ Shri Mahavir Jain Aradhana Kendra मीमसेनचरित्रे । ॥ ८५ ॥ ***********+******++++** www.kobatirth.org चत्वारि, केवलित्वे तथैव च ॥ ३४६ ॥ सुशीला शुद्धचरिता, चारित्रं शुद्धिमत्तरम् । प्रपाल्य विधिना साध्वी, ज्ञानाऽऽराधनमातनोत् ॥ ३५० ॥ आयुःप्रान्ते चीणकर्मा, लब्धकेवलसद्गुणा । शुक्लध्यानसमारूढा, मोचसंपत्तिमाप सा ॥ ३५१ ॥ विजयसेनराजर्षि - स्तपसा ध्वस्तकम्मपः । पालयित्वा व्रतं तीव्रं जगाम केवलश्रियम् || ३५२ ॥ सुरासुरगणाधीशेरचिते केवलोत्सवे । पद्मासनसमासीनो-विहिताऽन्तिमदेशनः ॥ ३५३ ॥ शेषकर्माणि निर्मून्य, प्रशान्ताऽऽत्मदशां श्रितः । भगवान् केवली प्राप, चणेन मुक्तिसंपदम् ॥ ३५४ ॥ सुलोचना समालोच्य पापकर्माणि सर्वथा । शुद्धेन तपसाऽखण्डं, चारित्रं पर्यपालयत् ।। ३५५ ॥ प्रान्ते कर्मचयं कृत्वा, शश्वान पराहि सा । शाश्वतं पदमापेदे, समासादितकेवला ।। ३५६ ।। धर्म एव सदा लोकान्, रचितो रचति स्वयम् । दुर्गतौ पतनादन्यो-नाऽस्ति रचाकरो नृणाम् ।। ३५७ ॥ मन्याः १ सर्वे विजानीत, विचित्रा कर्मणां गतिः । कर्मजन्यं फलं लोके, भुज्यते ह्यवशैर्नरैः ॥ ३५८ ॥ कर्मबन्धाद्विभीताऽलं, नूतनं न विधीयताम् । यान्यर्जितानि कर्माणि तानि संयमपर्शुना ॥ ३५६ ॥ विन्दन्तु भविकाः सद्यः, समताऽध्वनि संस्थिताः । तेनैव शिवसंप्राप्ति-रचिराद्वो भविष्यति || ३६० ॥ युग्मम् ॥ विनिर्मितात्कथाकोशाच्छ्रीयशोदेवसूरिभिः, सारमुद्धत्य रचितं, चरित्रमिदमद्भुतम् ॥ ३६१ ॥ मोहमय्यां विधायैव, चातुर्मासीं शुभावहाम् । सङ्घाऽऽग्रहेण विदुषा, सूरिया ऽजितवर्द्धिना ॥३६२॥ युग्मम् ॥ मुनिरसाङ्कशशाङ्क(१६६७) मितेऽब्द के नृपतिविक्रमतो ग्रथितं शुभम् । चरितमेतदनन्परसप्रदं, गुणवतां सुधियां भुवि जायताम् ॥ ३६३ ॥ यावद्भानुनिशाकरांऽशुनिवहोद्यावापृथिव्यन्तरं ध्वस्ताऽशेषतमोभरविरतरं प्रद्योतयत्यात्मना । तावष्टिमिदं ददातु चरितं पुण्याऽऽत्मनां चेतसि श्रीमद्भीमनरेशितुः सुललितं पीयूषनिस्यन्दवत् ॥ ३६४ ॥ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir त्रयोदशः सर्गः । ॥ ८५ ॥

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230