Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 190
________________ श्री मीमसेन ॥ ७॥ युग्मम् ॥ तस्याऽनुजोबभूवाऽऽक्ष्यः, सद्गुणैर्जिनवल्लभः । जगजनमनोहर्चा, राजनीतिविचषणः ॥ ८ ॥ ज्येष्ठं मत्वा नरेशोऽथ, भीमसेनं गुणाऽधमम् । युवराजपदं तस्मै, दत्तवानपि दुर्धिये ॥९॥ लन्धराज्यपदश्रीकोनृपस्य, || मत्तबुद्धिः स सर्वदा । परस्त्रीस्वसमासक्तो-ऽपीडयत्सकलाः प्रजाः ॥१०॥ यौवनं धनसंपत्तिः, प्रभुत्वमविवेकिता । एकैकमप्यनीय, किमु यत्र-चतुष्टयम् ॥ ११॥ अथाऽन्यदा प्रजाः सर्वा,-भीमसेनेन पीडिताः । वज्रसेनसभामेत्य, ॥८७॥ A पूच्चक्रुभूरिदुःखतः ॥१२॥ राजन् ! भीमकुमारोऽस्मान् , भृशं पीडयतेनिशम् । यत्रिवेदयितुं नैव, वयं शक्तास्त्वदन्तिके ॥ १३ ॥ दुःखार्णवनिमनाना-मस्माकं पृथिवीपते ? । त्वमेवोद्धारकोधीमन् , निग्रहाऽनुग्रहक्षमः ॥ १४ ॥ तस्माद्विचार्य राजेन्द्र ? योग्याज्योग्यमनल्पधीः । संहर दुःखमस्माकं, शरणं नृपतिर्जने ॥१५॥ निशम्य तद्धराधीशः, प्रजानां क्रन्दनं भृशम् । सान्त्वयित्वा वचोभिस्ताः, सामभिर्व्यसृजत्समाः ॥ १६ ॥ अथ भीमकुमारेन्द्र, समाहूय निजाऽन्तिके । नीतिवाक्यप्रयोगेण, शिक्षयामास भूपतिः ॥ १७ ॥ वत्साऽऽध्यजनांनभस्व विपुलां, कीर्ति जने दुर्लभां, स्त्रीद्रव्यापहृतिं परित्यज सदा भक्तिं कुरुष्वोत्तमाम् । पूज्यानां च जिनेश्वरस्य सचिवैर्मान्यं प्रयुक्तं वचो-न्यायं स्वीकुरु दुर्नयं परिहर मापस्य धर्मोऽस्त्ययम् ॥ १८ ॥ सद्वाक्याऽमृतसेचनेन वसुघापीठे प्रतिष्ठा परां, लब्ध्वा धर्मपथे सदैवगमनं, कार्य त्वया धीनिधे । हेयानि व्यसनानि सप्त विमला, बुद्धिविधेया क्रमा-देतस्माद्धनकीर्त्तिदीव्यविभवाः प्रादुर्भवन्त्यङ्गिनाम् ।। १९ ॥ एवं प्रतिदिनं राज्ञा, शिचितोऽपि कुमारकः । पीताऽमृतोऽप्यहिः वेडं, नाऽत्यजदुष्टतामिव ॥२०॥ बहुधा शिचितं भीम, विनीतं कर्तुमक्षमः । कोमलाङ्गमपि क्रुद्ध-श्चिचेप चारके नृपः ॥ २१॥ कतिचिद्वासरांस्थित्वा, कारायां स दुराशयः । For Private And Persone Only

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230