Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 184
________________ Shri Mahavir Jain Aradhana Kendra श्री भीमसेन चरित्रे । ॥ ८४ ॥ •••-→→**************•**•* www.khatirth.org त्युक्त्वा गृहीत्वा तं सा स्वकीयगृहं गता । सप्तमीं भूमिमारुह्य तत्रस्थानमकल्पयत् ॥ ३१८ ।। मृदुतूलिकया जुष्टे, पल्यङ्के सुन्दरे तया । दिव्याऽऽनन्दनिधिप्रख्ये, शायितः स वनेचरः ॥ ३२६ ॥ चित्तचित्रकरं वास गृहं तद्वीक्ष्य विस्मयम् । जगाम शबरश्चित्ते, विचित्रोल्लोच जितम् ॥ ३२० ॥ विचित्रसुममालाभिः सुगन्धितदिगन्तरम् । धूपैः सुधूपितं श्रेष्ठैमणिदीपैश्च दीपितम् || ३२१ ॥ युग्मम् ॥ भोगैश्च विविधैः श्रेष्ठैः, प्रीणितः प्रीतिपूर्वकम् । दच्वा कर्पूरताम्बूलं, निजमर्त्तृवदेतया || ३२२ ॥ कतिचिद्वासरान् स्थित्वा, तेन विज्ञापितो नृपः । गच्छामि देव ? सोऽवोच-द्विधेहि त्वं यथारुचि ॥ ३२३|| भूरिद्रव्यं ततो दवा, महार्घ्य वसनादि च । प्रहितः शवरः पल्लीं, विश्वस्त पुरुषैः सह ॥ ३२४ ॥ दिव्यवस्रविभूपादिमण्डितः स निजं गृहम् । जगाम भूपपुरुषा- नेतान्विसृष्टवान्मुदा ।। ३२५ ।। स्वजना मिलितास्तत्र, तैः पृष्टस्त्वं कुतो गतः । इयन्तं समयं क्वाsस्थाः, किं किं लब्धं त्वया वद || ३२६ ।। ततस्तेन समाख्यातो - भूपतिदर्शनादिकः । स्वगृहागमपर्यन्तः, स्ववृत्तान्तोजनाग्रतः || ३२७ ॥ सकौतुकैः स तैः प्रोचे, किं रूपं नगरं हि तत् । कीदृशोभूपतिर्लोक-स्तत्रभोगश्च विधः ॥ ३२८ ॥ सादृश्यरहिताऽटव्यां, शवरे मौनमाश्रिते । गुहाकल्पानि हर्म्याणि, प्रलपन्ति जनास्त्विमे ॥ ३२९ ॥ फल तुल्यानि भक्ष्याणि, प्रमदाः शबरीनिभाः । गुञ्जोपमा विभूषाश्च धातुतुन्यं विलेपनम् ॥ ३३० ॥ लतापत्रसमानञ्च, ताम्बूलीदलबीटकम् । वक्कलोपमवस्त्राणि, क्रमूकं मूलसन्निभम् ।। ३३१ ॥ यथास्थितगुणान्वक्तु-मचमः शत्रुरस्तदा । विस्फार्य वदनं भूयः, तुष्णींभावेन तस्थिवान् ॥ ३३२ ॥ एवमौपम्यहीनोऽत्र, वक्तुं मोचो न शक्यते । श्रद्धेयः सर्वथा भन्यै यतः सत्यगिरोजिनाः ॥ ३३३ ॥ मनोवाग्विषयाऽतीतं, मोचसौख्यम लौकिकस् । विदन्ति तचु तजीवाः साचादनुभवन्ति किं For Private And Personal Use Only Acharya Shri Kassagarsun Gyanmandir त्रयोदशः सर्गः । ॥ ८४ ॥

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230