Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
Acharya th
a gan Gyaan
त्रयोदशः सर्गः।
मीमसेनचरित्रे। ॥ ३॥
प्राणिनो बहून् । अर्द्धचर्वितघासाना, ग्रासानुद्रितो मयात् ॥ २८३ ॥ कर्मणेव हृतस्तेन, तुरगेण तरस्विना । अतिधोरमहाटव्यां, प्रतिप्तः क्षणमात्रतः ।। २८४ ॥ अवाप्य विषमं देशं, सप्तिर्मन्दगतिं व्यधात् । नृपतिर्भयमापन्नो-निःसहायो व्यचिन्तयत् ॥ २८५ ।। क राज्यं क परीवारः, क च मे संपदोऽखिलाः। विषमश्वापदाकीर्ण, केदं निर्मानुषं वनम् ॥ २८६ ॥ अत्रान्तरेऽञ्जनश्यामः, संवर्मितकलेवरः । किरातः प्रेक्ष्य धात्रीशं, दध्यावनुचरोपमः ॥ २८७ ॥ प्रभाविको नरः कोऽपि, पतितोऽयं महाटवौ । करोम्यतोऽस्य सद्भक्ति-मुचितोचितमादरात् ॥ २८८॥ विचिन्त्यति नृपं नत्वा, कविकेर्वाणमग्रहीत् । निनाय च जलोपान्त, मश्वादुत्तीर्णवान्नृपः ।। २८६ ।। समुत्तारितपर्याणं, कृतपद्दामवन्धनम् । तुरङ्ग मुक्तवान् दुर्वा-वने चनचराधिपः ॥२६०॥ ततोऽकुण्ठमतिमिल्लः, संस्नाप्य नृपतिं मुदा। पनसादिद्रुमाणाश्चाऽऽ-नीयपक्कफलान्यदात् ॥२९१ ॥ सुस्वादुनि फलान्येता-न्यास्वाद्याऽनुग्रहं कुरु । प्रणम्य शिरसा पादौ, भूपतिमित्ययाचत ॥ २६२ ॥ दध्यो धराधिपश्चित्ते, वेषेण विषमक्रियः । भिन्नजातिसमुद्भुत-स्तथापि करुणाऽऽलयः ॥ २९३ ॥ अहो ? निर्हेतुकं चाऽस्य, वत्सलत्वमलौकिकम् । अहो ? विनयिताचाऽस्य, भक्तिभावोऽप्यनुत्तमः ॥ २६४॥ वचसा विस्तरश्चित्रः, मानदानमहो ? महत् । भनेन ज्ञायते नूनं, महापुरुषचेष्टितम् ।। २६५ ॥ आहारग्रहणेनाऽयं, प्रीसानीयस्ततोमया। विमना माऽस्त्वयं मिलः, प्रतिज्ञातं नृपेण तत् ।। २९६ ॥ अनुग्रहो महानित्थं, ब्रुवाणः स नृपक्रमौ । पुनः पस्पर्श भावेन, विनीत इव सेवकः ॥ २६७ ॥ भूपेनाऽभ्यर्थना चक्रे, सफलाऽस्य फलाशनात् । समयज्ञा महान्तो हि, परानुग्रहकाशिणः ॥ २९८ ॥ तदानीच दिवानाथे, द्वीपान्तरमिते सति । सायन्तनं कृतं कृत्यं, नरेशेन निजोचितम् ॥ २९९॥ किरातेनाऽऽसनं रम्यं, कुसुमैरतिसौरमैः । कल्पितं
For Private And Personale Only

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230