Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 180
________________ Shri Mahavir Jain Aradhana Kendra श्री भीमसेन चरित्रे । ॥ ८२ ॥ ************* www.kobatirth.org न्धिताः । देवीवृन्दसमाकीर्णा - स्तूर्यनादाऽतिसुन्दराः ॥ २४६ ॥ कलापकम् । देवा विचित्रचिह्नाथ, प्रशस्तरूपधारिणः । महर्द्धिसौख्यसत्कीर्त्ति - बलदीप्तिप्रभाविताः ॥ २५० ॥ समस्तभूषयाऽऽकीर्णा - दिव्यवासोविभूषिताः । गन्धमान्योल्लसदेहा- अपूर्व भोगसेविनः || २५१ ।। दिव्यगन्धरसस्पर्श-वर्णैर्दीत्या च दिव्यया । प्रभया लेश्यया चापि, मासयन्तो दिशोदिशः ॥ २५२ ॥ दिव्यतूर्यनिनादेन, दिव्यगानस्वरेण च । दिव्यभोगोपभोगांव, भुञ्जाना विलसन्ति ते ।। २५३ ।। कलापकम् ।। अनुत्तर विमानेषु चतुःषु विजयादिषु देवा द्विचरमा एक-चरमाः पश्चमे पुनः ॥ २५४ ॥ सौधर्मकल्पादारभ्य, सर्वार्थ यावदेषु च । स्थित्या दीया प्रभावेण विशुद्ध्या लेश्यया सुखैः ॥ २५४ ॥ इन्द्रियाणां विषयेणाऽ - वधिज्ञानेन चाऽमराः । भवन्ति पूर्व पूर्वेभ्योऽभ्यधिका उत्तरोत्तराः ॥ युग्मम् ॥ २५६ ॥ अकामनिर्जरा बाल - तपः सम्पत्कयोगतः । अत्रौपपादिका भूत्वा प्रपद्यन्ते सुराः सुखम् ॥ २५७ ॥ विलासोल्लाससर्वस्वं रतिकोषसमुच्चयम् । शृङ्गाररससाम्राज्यं भुञ्जते ते निरन्तरम् ॥ २५८ ॥ देवसेनो गुरुं प्राह, श्रुतदेवर्द्धिसंपदः । ब्रूहि सिद्धस्वरूपं मे, सिद्धसौख्यं च कीदृशम् || २५६ || केवली कथयामास, राजन्नत्रान्तरंमहत् । सौभाग्यं किममर्थ्यानां यच्छरीरमशाश्वतम् ॥ २६० ॥ कषायतीव्रता कर्म - बन्धजा परतन्त्रता । अवशानीन्द्रियाण्याशा, गुर्वी विषयसंभवा ।। २६१|| उत्कर्षाश्चापकर्षाश्च विविधा मोहचित्रता । दुरन्तपरिणामोभी - मृत्योस्तेषां कियत्सुखम् ॥२६२॥ संगीतप्रखानां नो, योगोऽपि तत्वतः सुखम् । विलापः सकलं गीतं, नाट्यमेव विडम्बनम् ॥ २६३ ॥ भारायन्ते समाभूषाः, कामाः सर्वेऽपि दुःखदाः । राजन्नवेद्यतः सिद्धाः, सुन्दराः परमार्थतः ।। २६४ ।। तेषामेव परं सौख्यं, च्युतास्ते कर्मबन्धनात् । निष्पन्न कार्यजातवा - द्विहीनाश्च मनोरथैः ॥ २६५ ॥ विज्ञातसर्व भावास्ते, सर्ववस्तु निरीक्षकाः । जन्ममृत्यु For Private And Personal Use Only **@****************** Acharya Shri Kasagarsun Gyanmandir त्रयोदशः सर्गः । * ॥ ८२ ॥

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230