Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
जराहीना,-निर्भयाः सिद्धिहेतवः ॥२६६ ॥ एतादृशां न किं सौख्यं, परमानन्दयोगतः । वीतसर्वापदां यद्वा, सिद्धान्तप्रथितं हि तत् ॥ २६७॥ यदि सिद्धस्य शम्मौषः, सर्वतः पिण्डितो भवेत् । अनन्तशो विभक्तोऽपि, न माति सकलाऽम्बरे
॥२६८ ॥ सर्वेषां मानवानां त-देवानां च न विद्यते । यदस्ति सौख्यं सिद्धानां, निराबाधप्रवर्चिनाम् ।। २६६ ॥ सिद्धानां | सुन्दरं सौख्यं, प्रमातुं नैव पार्यते । केवलं वाग्विलासस्य, गोचरीक्रियते नृप ? ॥ २७० ॥ निशम्येति समुत्पन्न-संवेगः श्रवणोत्सुकः । देवसेनोऽवदद्भगवन्, ? सिद्धस्वरूपमुच्यताम् ॥ २७१॥ केवली कथयामास, नासौ दीर्घः स्वरूपतः। न इस्वो न त्रिकोणच, चतुष्कोणो न वर्चुलः ॥२७२ ॥ पञ्चवर्णविहीनोऽसौ, न दुर्गन्धस्य गोचरम् । सुगन्धेन विहीनश्च, न पुमान स्त्री नपुंसकः ।। २७३ ।। कटुस्तिक्तोनचाम्लोऽस्ति, नोष्णः शीतोगुरुर्लघुः । स्निग्धो रूपो मृदुबण्डो-न स्वादुस्तुवरो न च ॥ २७४ ।। न संगो न विलेपश्च, नास्यापि विद्यतेऽन्यथा । संज्ञोपमा परिना च, नीरूपः सत्तया तु स: | ॥२७५ ॥ शब्दः स्पर्शोरसोगन्धो-रूपश्चास्य न विद्यते । अपदस्य पदं नास्ति, निर्विकार उदीयते ॥ २७६ ॥ सकलानन्त| योगीश-भव्यानन्दनिकेतनम् । सर्वप्रपञ्चनिर्मुक्तं, परब्रह्मेति तं जगुः ॥ २७७ ॥ दृष्टान्तश्चान्यदत्राऽस्ति, देवसेन ! निशम्यताम् । सोऽवदद्भगवन् भूरि-कृपाऽनेन ममोपरि ॥ २७८ ॥ उवाच केवली भगवान् , पुरं रत्नपुराभिधम् । समस्ति निजसंपद्भि,-देवेन्द्रपुरसनिमम् ।। २७६ ॥ विजितारिधराधीश-स्तत्राऽस्त्यन्वर्थसंज्ञकः । वसुमत्यभवत्तस्य, रमणी रम्यलोचना ॥२८० ॥ भुञ्जानयोस्तयोर्मोगान् , दम्पत्योधर्मकाशिणोः । व्यतीयुर्वासरा मव्याऽ-नन्दकलिसुखप्रदाः ॥२१॥ एकदा आमापतिर्भव्य-मारुह्य तुरगं वनम् । महर्द्धिरापि पापर्द्धि-हेतवेगाच्चरान्वितः ॥ २८२॥ निमन्तूनपि भूजानि-जंघान
For Private And Personale Only

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230