Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 139
________________ ShriMahavir JanArchanaKendra Achanashn a garson Gyaman भीमो-निजलक्ष्म्यनुसारतः॥१७१॥ यावद्दिनाष्टकं कोऽपि, पापारंभ समाचरेत् । स वध्य इति पटहो-दापितस्तेन भूभुजा ॥१७२॥ जिनालयेषु विबानि, जैनानि भव्यदेहिनः। समभ्यर्च्य सुमेधूप-दीपैनैवेद्यचन्दनैः ।। १७३ ।। कुर्वन्तिस्म गुणाकृष्टाभावना भवमेदिनीम् । विशुद्धमनसो भावा-च्छुद्धकौशेयधारिणः ॥१७४।। (युग्मम्) इत्थं महोत्सवं भीमः, संपाद्याऽऽनन्ददा. यकम् । कृतकृत्योऽभवद्भातु-र्दीचाग्रहणपर्वणि ॥१७५ ॥ उद्यानमथ संप्राप्य, मुनिवन्दनकातिणः। ईशान्यांदिशि ते सर्वे-ऽवन्दन्त धर्मबोधकम् ॥ १७६ ॥ हरिषेणस्ततः पञ्च-मुष्टिभिः केशलुञ्चनम् । विधाय साधुवेषेण, गुरुपादाववन्दत ।। १७७॥ सुमुहूर्त्तक्षणादर्शी, सरिः स्वेनैव पाणिना । वासक्षेपविधि चक्रे, विनेयाऽऽनतमूर्द्धनि ॥ १७८ ॥ अक्षतांश्चिक्षिपुः सर्वे, सोत्सवं जयवादिनः। संघलोकाः प्रभावज्ञा-विक्षेपाय स्वकर्मणाम् ॥ १७९ ॥ हरिषेणमुनि सर्वे, भक्त्योल्लसितमानसाः। ववन्दिरे मुदा नः, शिराभिः चाणकर्मभिः ॥१८०॥ हरिषेणस्ततोऽवादीत् , धर्मलाभवचोऽनघम् । श्राद्धाचारविशेषज्ञान् , प्रणतान् पादपद्मयोः ॥१८॥ सिद्धा यत्र निरामयाः प्रतिदिनं, राजन्ति सर्द्धिका-मद्वंश्या विमलाः स्वधर्मनिपुणाः कारुण्यपाथोधयः। येचाऽन्ये युपकारिणो भुवि जनास्ते तद्विशुद्धाशया-यान्तु ब्रह्मपदं नितान्तविशदं, शश्वत्प्रमोदाऽऽस्पदम् ॥ १८२॥ चारित्रिणं तं प्रणिपत्य पौराः, प्रमोदभाजं गुरुभिः समेतम् । विचिन्तयन्तः परमं पवित्रं, गुणांस्तदीयानगमन् स्वधाम ॥ १८३॥ भीमस्तु सद्वन्धुगुणाऽनुरक्तः, शुशोच मद्धन्धुरभून्मुनीन्द्रः । एकाक्यहं राज्यधुरा कथं हा, दधामि भूलोकसुखानुषक्तः ॥१८४॥ सरोवरं नैव विभाति निर्जलं, पुष्पं यथा नैव सुगन्धवर्जितम् । अङ्गं यथाऽलङ्कतिमन्तरा नवै, विभाति हीनो निजबन्धुना नरः॥१८॥ यथा वियोग सहते न जातुचित् , रथाङ्गनाम्नोर्युगलं परस्परम् । तथावयोनित्यमुदाभिलाषिणो For Private And Personlige Only

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230