Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
***************************
www.kobatirth.org
तापविधायकाः || १३४ ॥ अवोचत्केवली वाच- माकर्णय धराधिप १ । यत्स्वरूपं श्रुतं सद्यः प्राणिनां त्रासदायकम् ॥ १३५ ॥ "नारकः सप्तधा सप्त- पृथ्वीभेदेन भिद्यते । अधिकाऽधिकसंक्लेश- प्रमाणाऽऽयुर्विशेषतः ॥ १३६ ॥ रत्नं शंर्करा वालुका - प धूमर्तमःप्रभाः । महातमैःप्रभा चेति, सप्तैताः श्वभ्रभूमयः ॥ १३७ ॥ तत्राऽऽया त्रिंशता लचै- बिलानामतिभीषणा । द्वितीया पञ्चविंशत्या, तृतीया च तिथिप्रमैः ॥ १३८ ॥ चतुर्थी दशभिर्युक्ता, पञ्चमी त्रिभिरुल्बणैः । षष्ठी पश्चोनलचेय, सप्तमी पञ्चभिर्बिलैः ||१३६॥ एवं नरकलचाणा - मशीतिश्चतुरुत्तरा । विज्ञेया तासु दुःखानां न संख्या निपुणैरपि ॥ १४०॥ षडङ्गुलास्त्रयोहस्ताः, सप्त चापानि विग्रहे । इयत्येव प्रमा ज्ञेया, प्राणिनां प्रथमचितौ ॥ १४१ ॥ द्वितीयादिष्वतोऽन्यासु, द्विगुणद्विगुणोदयः । उत्सेधः स्याद्धरित्रीषु, यावत्पश्चधनुःशती ॥ १४२ ॥ प्रसरदुःखसंतान, - मन्तर्मातुमिवाऽक्षमम् । वर्धयत्यङ्गमेतेषा मधोऽधो धरणीष्वतः ॥ १४३ ॥ एक आद्ये द्वितीये च त्रयः सप्त तृतीयके । चतुर्थे पञ्चमे च स्यु-देश सप्तदश क्रमात् ।। १४४ ।। षष्ठे द्वाविंशतिर्ज्ञेया, त्रयस्त्रिंशच्च सप्तमे । श्रायुर्दुःखाऽपवरके, नरके सागरोपमाः ॥ १४५ ॥ आद्ये वर्षसहस्राणि दशाऽऽयुरधमं ततः । पूर्वस्मिन्यद्यदुत्कृष्टं निकृष्टं तत्तदग्रिमे ॥ १४६ ॥ कदाचिदपि नैतेषां विधिरेधयतीहितम् । दुःखिनामनभिप्रेत-मिवायुर्वर्धयत्यसौ ॥ १४७ ॥ रौद्र ध्यानाऽनुबन्धेन, बह्वारम्भपरिग्रहाः । तत्रोपपादिका जीवा - जायन्ते दुःखखानयः ॥ १४८ ॥ तेषामालिङ्गिताङ्गानां संततं दुःखसम्पदा । न कदापि कृतेर्येव, सुखश्रीर्मुखमीचते ॥ १४६ ॥ साधुणी लोचने वाणी, गद्गदा विह्वलं मनः । स्यात्तदेषां कथं दुःखं, वर्णयन्ति दयालवः
१४
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
******************

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230