Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 175
________________ ShriMahavir JanArchanaKendra Achanan sagarson Gyarmand तैलकटाहेषु, चिपन्ति कांचनाऽधमाः॥१६५॥ केषाश्चिदेहतः छित्त्वा, मांसखण्डान्मुहुर्मुहुः । आकृष्य स्वादयन्तस्ते, मोदन्ते छुरिकादिभिः ॥१६६॥ कांश्चिच्चाऽग्निसमानासु, वालुकासु सुराऽधमाः। चालयन्ति स्वदुष्कर्म, स्मारयन्तः पदे पदे ॥१६७।। नेत्राएयुत्पाटयन्त्येते, केषाश्चित्कर्मदोषतः । उत्तप्तायसकैः स्तम्भैः, कांश्चिदाश्लेषयन्ति च ॥ १६॥ इत्यादिका महारौद्रावेदनाः सहजास्तथा । शीतोष्णवेदनास्तत्र, यासां दुःश्रवणं सदा ॥ १६९ ।। सप्तसु क्षेत्रजा पीडा, षष्ठी यावन्मिथ कृता । तिसृष्वाद्यासु विहिता, स्यात्पराधार्मिकैरपि ॥ १७० ॥ देवसेनः पुनर्नम्रः, पप्रच्छ केवलिप्रभुम् । तिर्यग्गतेः कियान् भेदः, मानवानाञ्च कथ्यताम् ॥ १७१ ॥ शृणुष्व नृपशार्दल, ? सावधानमनाः स्वयम् । तिर्यग्गतेः स्वरूपं मे, जिनराजप्ररूपितम् ॥ १७२ ॥ यथा-तिर्यग्योनिदिधा जीव-स्वसस्थावरभेदतः । बसा द्वित्रिचतुःपञ्च-करणाः स्युश्चतुर्विधाः ॥ १७३ ॥ स्पर्श साधारणेष्वेषु, नूनमेकैकमिन्द्रियम् । वर्धते रसनं घ्राणं, चक्षुःश्रोत्रमिति क्रमात् ।। १७४॥ वर्षाणि द्वादशैवायु-निं द्वादश| योजनम् । विवृणोति प्रकर्षण, जीवो द्वीन्द्रियविग्रहः ॥ १७५ ॥ दिनान्येकोनपश्चाश-दायुस्त्र्यक्षे शरीरिणि । पादोनयोजन मानं, जिनाः प्राहुः प्रकर्षतः ॥ १७६ ॥ मायुर्योजनमानस्य, चतुरक्षस्य देहिनः । षण्मासप्रमितं प्रोक्तं, जिनैः केवललोचनैः ॥ १७७ ॥ सहस्रमेकमुत्सेधो,-योजनानां प्रकीर्तितः । पूर्वकोटिमितं चाऽऽयुः, पञ्चेन्द्रियशरीरिणाम् ॥ १७८ ।। पृथिवीमारुताऽप्तेजो-वनस्पतिविभेदतः। अद्वितीयेन्द्रियाः सर्वे, स्थावराः पञ्चकायिकाः ॥ १७९ ॥ द्वाविंशतिः सहस्राणि, वर्षाणामायुरादिमे । द्वितीये त्रीणि सप्त स्या-वृतीयेऽपि यथाक्रमम् ॥ १८० ॥ चतुर्थे त्रीण्यहान्येव, पञ्चमस्य प्रकर्षतः । पश्चेन्द्रियाऽधिकोत्सेध,-स्याऽन्दानामयुतं मतम् ॥ १८१॥ आर्तध्यानवशाजीवो-लन्धजन्मान जायते । शीतवर्षाऽऽतप For Private And Personlige Only

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230