Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
ShriMahavir JanArchanaKendra
Achanh
sagan Gyaan
ष्विव ।। १६8 ।। स्वादुमद्यानि मद्याना-ददुः सद्योऽपि याचिताः। भाजनादीनिभृङ्गाश्च-तद्भाण्डागारिका इव ॥ २०॥ तेनुस्तूर्याङ्गास्तूर्याणि, तूर्यत्रयकराणि तु । उद्योतमसमं दीप-शिखा ज्योतिषिका अपि ॥ २०१ ॥ विचित्राणि सुचित्राङ्गामान्यानि समढौकयन् । सूदा इव चित्ररसा-भोज्यानि विविधानि तु ॥ २०२ ॥ यथेच्छमर्पयामासु-मण्यङ्गा भूषणानि तु | गेहाकाराः सुगेहानि, गन्धर्वपुरवत् चणात् ॥ २०३ ॥ अभग्नेच्छमभग्नास्तु, वासांसि समपादयन् । एते प्रत्येकमन्यानप्यर्थान् ददुरनेकशः ॥ २०४ तदा च भूमयस्तत्र, स्वादवः शर्करा इव । सुधामाधुर्यधुर्याणि, धुन्यादिषु पयांस्यपि ॥२०॥ प्रतिक्रामत्यरे तत्र, त्वायुः संहननादिकम् । कन्पद्रुमप्रभावश्च, न्यूनं न्यूनं शनैः शनैः ॥२०६॥ द्वितीयेत्वरके माः , पन्यद्वितयजीविनः। गव्यतिद्वितयोच्छाया-स्तृतीयदिनभोजिनः ।। २०७॥ किश्चिन्न्यूनप्रभावाश्च, तत्र कल्पमहीरुहः । किश्चिन्माधुर्यतोहीना-आपोभूशर्करा अपि ॥ २०८ ॥ अस्मिन्बयरके काला-त्पूर्वाधक इवाऽखिलम् । न्यून न्यूनतरं स्थौल्य, स्तम्बेरमकरे यथा ॥ २०६ ।। भरके तु तृतीयेऽस्मि-कपल्यायुषोनराः । एकगब्यूतिकोच्छाया-द्वितीयदिनभोजिनः ॥ २१० । अस्मिन्नप्यर्के प्राग्वत्, क्रामति न्यूनमेव हि । वपुरायु माधुर्य-कल्पद्रुमहिमाऽपिच ।। २११ ॥ पूर्वप्रमावरहित चतुर्थेत्वरके नराः। पूर्वकोट्यायुषः पञ्च-धनुः शतसमुच्छ्रयाः ॥ २१२ ॥ पञ्चमे तु वर्षशताऽऽ-युषः सप्तकरोच्छयाँ पठे पुनः षोडशाब्दा-ऽऽयुषो हस्तसमुच्छ्रयाः ॥ २१३ ॥ चेत्रजातिकुलकर्म-शिल्पभाषाविभेदतः। आयोश्चपडियाः प्रोक्ताः, केवलज्ञानिभिः शुभाः ॥ २१४ ॥ स्वभावमार्दवत्वेन, स्वल्पाअंभपरिग्रहाः । भवन्त्यत्रनराः पुण्य-पापाऽऽप्तिप्रचयक्रमाः ।। २१५ ।। नारीगर्भेऽतिबीभत्से, कफाऽऽमाऽमृङलाऽऽविले । कुम्भीपाकाधिकाऽसाते, जायते कृमि
For Private And Personlige Only

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230