Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री भीमसेन
चरित्रे ।
॥ ८० ॥
*++******+****++**03++++**
www.kobatirth.org
क्लेश-वधबन्धादिदुःखभाक् ॥ १८२ ॥ इति तिर्यग्गतेर्भेदो - यथाऽगममुदीरितः । मानवानां गतेः कोऽपि, प्रकारः कथ्यतेऽधुना ॥ १८३ ।। द्विप्रकारा नरा भोग- कर्मभूभेदतः स्मृताः । देवकुर्वादयस्त्रिंशत्प्रसिद्धा भोगभूमयः ॥ १८४ ॥ जघन्यमध्यमोत्कृष्ट–भेदात्तास्त्रिविधाः क्रमात् । द्विचतुः षड्धनुर्दण्ड- सहस्रो जुङ्गमानवाः ॥ १८५ ॥ तास्वेकद्वित्रिपन्याऽऽयु-र्जीविनोभुञ्जते नराः । दशानां कल्पवृक्षाणां पात्रदानाऽर्जितं फलम् ।। १८६ ।। कर्मभूमिभवास्तेऽपि द्विधाऽऽर्यम्लेच्छ भेदतः । भारताद्याः पुनः पञ्चदशोक्ताः कर्मभूमयः ॥ १८७ ॥ धनुःपञ्चशतैस्तासु, भवन्ति प्रमितोदयाः । उत्कर्षतो मनुष्या हि, पूर्वकोटीप्रमायुषः ॥ १८८ ॥ उत्सर्पिएयवसर्पिण्योः कालयोवृद्धिहासिनी । भरतैरावतेस्यातां, विदेहस्त्वचतोदयः ॥ १८९ ॥ सागरोपमकोटीनां, कोटिभिर्दशभिर्मिता । आगमत्रैरिह प्रोक्तो- त्सर्पिणीचावसर्पिणी ।। १९० ।। सुखमासुखमा प्रोक्ता, सुखमा च ततोबुधैः । सुखमादुःखमाऽन्यापि दुःखमासुखमा क्रमात् ॥ १९९ ॥ पञ्चमी दुःखमा षष्ठी, दुःखमादुःखमा मता । प्रत्येकमितिभिद्यन्ते, ते षोढा कालभेदतः ॥ १६२ ॥ चतस्रः कोटयस्तिस्रो- द्वे च पूर्वादिषु क्रमात् । तिसृष्वम्भोधिकोटीनां, मानमुक्तं जिनागमे ॥ १६३ ॥ ऊना सहसैरब्दानां द्वाचत्वारिंशता ततः । चतुर्थ्यम्भोधिकोटीनां, कोटिरेका प्रकीर्त्तिता ॥ १६४ ॥ पञ्चमी वत्सराणां स्यात्सहस्राएयेकविंशतिः । तत्प्रमाणैव तत्त्वज्ञै- नूनंषष्ठी प्रतिष्ठिता ॥ १६५ ॥ तत्राऽरे प्रथमे मर्त्याः, पन्यत्रितयजीविनः । गव्यूतित्रितयोच्छ्राया- श्रुतुर्थदिन भोजिनः ॥ १६६ ॥ चतुरस्र सुसंस्थानाः सर्वलक्षणलचिताः । वज्रऋषभनाराच संहननाः सदासुखाः ॥ १९७ ॥ अपक्रोधा गतमाना निर्माया लोभवर्जिताः । सर्वदाऽयं स्वभावेनाप्यधर्मपरिहारिणः ।। १६८ ।। प्रायच्छंस्तत्र तेषां तु, वाञ्छितानि दिवाऽनिशम् । मद्यांगाद्याः कल्पवृचा - दशोत्तरकुरु
For Private And Personal Use Only
Acharya Shri Kassagarsun Gyanmandr
*+******+++******++++****+++******+K
त्रयोदशः सर्गः ।
॥ ८० ॥

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230