Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 172
________________ Shri Mahavir Jain Aradhana Kendra श्री भीमसेन चरित्रे । ॥ ७८ ॥ ++******+*40*4*+++++++* www.kobatirth.org एवं स्थिते मूढमतिर्जहाति, हितं स्वकीयं बहु मन्यते च । अपथ्यमुच्चैर्महदापदश्च प्राप्नोति तस्मादनपेक्षधर्मः ।। १२० ।। मृढत्वमाशु त्यजत प्रदेयं तत्त्वं चिनुध्वं महताऽदरेण । देवान् गुरून् सन्ततमर्चयध्वं प्रयच्छतार्ह विधिनैव दानम् ॥ १२१ ॥ विमुच्य मैत्रीं कुटिलां जनेषु, शीलं विशुद्धं परिपालयध्वम् । तपोद्विधाऽऽराधयत क्रमेण, सद्भावनाः स्वात्मनि भावयध्वम् ॥। १२२ ।। असद्ग्रहं मुश्चत दुर्विपाकं, ध्यानैः शुभैः कर्ममलं चिरेण । प्रक्षालयध्वं कुरुताऽऽत्मवृत्तिं, परात्मलीनाश्च विरागवृत्या ॥ १२३ ॥ इत्थं कर्ममलक्ष्येण विधिना कल्याणभावश्रितो जीवोऽयं न पतत्यधः शुभगति सद्यः समालम्बते । आदिष्टेषु गुणेष्वतो नियमतो यत्नं कुरुध्वं जनाः १ येन स्यादचिरेण संसृतिसमुद्भूतापर्दा संक्षयः ॥ १२४ ॥ विदुरो जन्तु-रमार्ग इवाऽध्वगः । अस्मिन्संसारकान्तारे, बम्भ्रमीति दुरुत्तरे ।। १२५ ।। " जीवाऽजीवाऽऽश्रवावन्धसंवरावपिनिर्जराः। मोक्षश्चेतीह तच्वानि, सप्तस्युर्जिनशासने || १२६ ।। बन्धान्तर्भाविनोः पुण्य-पापयोः पृथगुक्तितः । पदार्था नव जायन्ते, तान्येव भुवनत्रये ॥ १२७ ॥ अमूर्तवेतनाचिह्नः कर्त्ताभोक्तातनुप्रभः । ऊर्ध्वगामी स्मृतोजीवः, स्थित्युत्पत्तिव्ययाऽऽत्मकः ।। १२८ ॥ तथाच यः कर्त्ता कर्मभेदानां भोक्ता कर्मफलस्य च । संसर्ता परिनिर्वाता, ह्यात्म 'स्तिनान्यलचणः ॥ १२६ ॥ सिद्धसंसारिभेदेन द्विप्रकारः स कीर्त्तितः । नरकादिगतेर्भेदात्, संसारी स्याच्चतुर्विधः " ॥ २३० ॥ निशम्येति गुरोर्वाणीं, पीयूषरससारणीम् । संविद्मा परिषत्प्राप-त्प्रबोधं बोधिकारणम् ।। १३१ ॥ प्रणम्य स्वर्गिणः सर्वे सहर्ष केवलिप्रभुम् । प्रापुः स्वर्गपुरीमृद्धां, देवेन्द्रेण समन्विताः ॥ १३२ ॥ पप्रच्छ देवसेनोऽथ समयं प्राप्य भूपतिः । भगवन् ? धर्म मे कथितं विधिना त्वया ॥ १३३ ॥ स्वरूपं नारकं ब्रूहि, साम्प्रतं कतिधाऽस्ति तत् । कीदृशा वेदनास्तत्र, तीव्र For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir ++******++*03/**++++******+*:0; त्रयोदशः सर्गः । || 26 ||

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230