Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
भीमसेनचरित्रे ।
॥ ७७ ॥
K0++++***
KOK
www.khatirth.org
भवोपग्राहि कर्माणि, क्षपयामास तत्क्षणम् ॥ ८८ ॥ चतुर्दशात्मकेऽयोगि गुणस्थाने स्थितिं जुषन् । पञ्चस्वाचरोच्चार| समयं मोक्षमाप च ॥ ८९ ॥ भीमसेनमुनिः सम्यक् चारित्रं परिपालयन्। भूतलं पावयामास, भव्याम्भोजैकमास्करः ॥ ६० ॥ विहरनेकदा पृथ्व्यां नानापत्तनवासिनः । बोधयन्नागमद्राज- गृहोद्यानं स तत्वविद् ॥ ६१ ॥ ज्ञानेन तपसा चैव क्षपिताऽनिष्टवासनः । आत्मध्यानाधिरूढः स - तस्थिवान् शिष्य सेवितः ॥ ६२ ॥ भीमेयं संसृतिर्भूरि, सर्वेषां क्लेशदायिनी । चिन्तनेनाऽधुनाऽनेन ममालं शुद्धिमिच्छतः ॥ ६३ ॥ समता सुन्दराऽत्रैव, प्रतिकूलाऽनुकूलतः । समुत्पन्नोपसर्गाणां, संसारोदधितारिणी ॥ ९४ ॥ चिन्तनं प्रविहायेति, स मुनिर्विमलाशयः । विशुद्धं ध्यानमापेदे ततो योगोऽभ्यजायत ।। ९५ ।। महासामायिक जात, -मपूर्वकरणं ततः । चपकश्रेणिमारुचत्, क्रमेण मोहजिन्मुनिः ॥ ९६ ॥ आत्मवीर्यसमुचासो - जज्ञे निःसंशयात्मनः । घ्यानाऽग्निना प्रवृद्धेन, निर्दग्धाः कर्मवैरिणः ॥ ६७ ॥ मोहेन्धनमथो दग्धं, लब्धावाशेषलब्धयः । स्थापितः परमे योगे, क्रमेण स्वोविमोचितः ॥ ६८ ॥ चत्वारि घातिकर्माणि, त्रुट्यन्तिस्म ततः चणात् । बभ्रुव केवलज्ञानं, लोकाऽलोकप्रकाशकम् ॥ ६६ ॥ केवलश्रीसमुद्धासा, मासतेस्म विभोर्वपुः । केवलज्ञानिनस्तस्य, बालारुणसमप्रभम् ।। १०० ।। तदा केवलिनस्तस्य प्रभावात्कम्पिताऽऽसनः । दत्तोपयोगतो ज्ञात्वा ऽवधिना केवलोत्सवम् ॥ १०१ ॥ गृहीतकुसुमव्रातो ऽनेक देवसमन्वितः । त्वरितं गमनं कुर्व - नागमत्सुरपुङ्गवः ।। १०२ ।। युग्मम् ॥ भगवन्तं नमस्कृत्य, पुष्पवृष्टिं स चक्रिवान् । प्रमोदमेदुरस्वान्तः, प्रभुभक्तिपरायणः ॥ १०३ ॥ संशोध्य भूमि संपाद्य, समतां गन्धवारिभिः । सिक्त्वा पुष्पैच संपूज्या - स्थापयत्कनकाऽम्बुजम् ॥ १०४ ॥ उपविष्टः प्रभुस्तस्मिन् देवेन्द्रेणाऽभिवन्दितः । स्तुतश्च भगवन् ?
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
-**********************→→→
त्रयोदशः सर्गः ।
॥ ७७ ॥

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230