Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
ShriMahavir JanArchanaKendra
Achh
agan Gyaan
त्रयोदशः
श्री भीमसेनचरित्रे।
सर्गः
।। ७६ ॥
भूमिस्थितं तन्नपलाञ्छनं स्मृतम् ।। ५६ ॥ सुमन्त्रबीजोपचयः कुतोऽपि, परप्रयोगादिह भेदमाप । फलार्थिभिर्विज्ञनरैः सुरक्ष्यो-भिन्नः पुनर्यत्र सुखं प्ररोहेत् ॥ ५७ ॥ अदण्डनीयं खलु दण्डयन्नृपो-ऽप्यदण्डयन् दण्ड्यनरं नयोज्झितः । स्वमन्धमाख्याति कुदण्डकारकं, प्रसह्य दण्डोत्र निपातयत्यरम् ।। ५८ ॥ धिनोति मित्राणि न रचति प्रजा-न पाति भृत्यानपि संपदादिभिः । न बन्धुवर्ग स्वसमं करोति यः, स राजशब्दार्थयुतः कथं भवेत् ।। ५६ ॥ विचन्तयेतद्यदि कोऽपि बन्धुमहाभुजोऽन्यः कविचक्रिणोऽत्र । यत्सूक्तिपीयूषरसेन सिक्तो-मृतोऽप्यसौ जीवति जीवलोके ॥ ६० ॥ इहोपभुक्ता पृथिवी कियद्भिः, परं न केनापि समं जगाम । फलंतु तस्या भुजवीर्यशालि-चितीशसत्कीर्त्तिजयं यशोऽलम् ॥ ६१ ॥ किमुच्यतेऽन्यद्गुणरत्नभूषितः, कुरु स्वमात्मानमनन्यसन्निभम् । चलाऽपि लक्ष्मीने जहाति सनिधि, गुणप्रकर्षस्तव वश्यतां गता ।। ६२ ।। ततो दीक्षाभिषेकाय, भीमसेनोनराधिपः । अतीवोत्कण्ठितोजने, राज्यकार्यपराङ्मुखः ।। ६३ ॥ इतोविजयसेनोऽपि, भीममावेद्य सत्वरम् । जगाम स्वपुरं पत्न्या, समेतः शुद्धमानसः ॥ ६४ ॥
सचिवप्रमुखान् पौरान , समाहूय निजेप्सितम् । ज्ञापयामास चारित्रं, गृहीष्ये प्रमदान्वितः ॥ ६५ ॥ मन्त्रिमिः * सह संमन्त्र्य, योग्याय राज्यमात्मनः । केतुसेनकुमाराय, प्रादात्याज्यं प्रजापतिः ॥६६॥ सर्वान्पोरजनान् भूपः,
संभाव्य सचिवान्वितः । सभार्योमोदमापनः, पुनाराजगृहं ययौ ॥६७ ॥ परस्परं मिलित्वोभी, नरेन्द्रौ नरशेखरौ । सिंहासनं समारूढी, रेजतूराजकुञ्जरौ ॥ ६८॥ निवृत्तेऽथाखिले कार्ये, राज्ञोः सस्त्रीकयोस्तयोः । दीक्षामहोत्सवाऽजम्मः, समजायत निर्भरम् ।। ६९ ॥ शिविकायां समारुह्य, नरेन्द्रौ मुदिताऽऽननौ। स्वप्रियासहितौ पौरै-रनुयातौ च मन्त्रिभिः ॥७॥
॥ ७६॥
For Private And Personlige Only

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230