Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
ShriMahavir JanArchanaKendra
Achanan
sagarson Gyarmand
वहिप्रदीप्तान्यवीर्य भूतले, गृहाणि चाऽन्यत्र कृती कथं भवेत् ॥ ४६ ॥ यथावदारम्भविदो नरेशितुः, पाहुण्यमेतद्धि गुणाय जायते । निःसंशयं स्यादविमृश्यकारिणो-मणिं जिघृचोरिव तक्षकात्क्षयः ।। ४७॥ विधेयमार्गेषु पदे पदे स्खलभराधिपोमानमदोद्धताशयः । न शारदेन्दुद्युतिकुन्दसन्निभं, स्रस्तं यशोवस्त्रमवैति सर्वतः ॥४८॥ हिनस्ति धर्म विलसन्नपि श्रियं, तदर्पितां योहृदयाभिनन्दिनीम् । सदुर्जनानामविवेकचेतसा-मामोतु कीर्ति धुरि मूढमानसः॥१४९॥ लब्धस्य राज्यस्य फलं शमत्र, तच्चापि कामेन स चाऽर्थमूलः । तौ चद्विमुच्येह वृषामिलापी, राज्यं मुधारण्यगतिर्विधेया ॥ ५० ॥ नृपोऽर्थकामाऽभिनिवेशतृष्णो,-भिनत्ति योऽस्मिन्निजधर्मतचम् । फलाभिलाषेण समीहते स-समूलमुन्मूलयतुं सुवृक्षम् ॥५१॥ समीहते यो नतेवर्गसम्पद-मिहापवर्गस्यच सिद्धिमायतो। निरस्तबाधं क्रमतः स सेवते, त्रिवर्गमेव प्रथमं विमत्सरः ॥ ५२ ॥ नृपोगुरूणां विनयं प्रकुर्वन् , शुभान्वितः स्यादुमयत्र लोके । प्रदीप्तवाहिरिव दुर्विनीतः, क्रुद्ध्यनशेषं दहति स्वधाम ।।५३॥ धनं न यच्छन्नपि तोषकृत्तथा, यथा नृपः साम समीरयन्वचः। तदर्थसिद्धावपरैरुपायक-ने सामसाम्राज्यतुला प्रपद्यते ।। ५४ ॥ पात्राय सम्यक् प्रददद्धनानि, भविष्यसि त्वं त्रिजगत्प्रसिद्धः। तृष्णाकुलेऽब्धौ किमिहाऽपवादं, नपीतबद्धवादिकमर्थिनोऽदुः ॥५५॥ कृतं कदर्यद्रविणेन पातकं, नितान्तघोरं यदि नो निवर्त्तते । किं तेन लन्धेन निपातदायिना,
१ नतवर्ग: सेवकादिसमूहः ( पक्षे ) न-तवर्गसम्पदम् इति पदच्छेदः । २ अपवर्गो मोक्षः, (पक्षे ) पवर्गः । ३ त्रिवर्गो धर्मार्थकामाः, (पक्षे) क-च-ट इति वर्गत्रयम् । ४ दाशरथिना बद्धः अगस्त्य मुनिना पीतइत्याद्यपवादमलब्धमनोरथा अर्थिन: समुद्र स्योद्घोषयन्तीतिभावः ।
For Private And Personlige Only

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230