Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 171
________________ Shri Mahavir Jain Aradhana Kendra ******** ••*• ***<~-~- (·) K+-*** www.kobatirth.org धन्य - स्त्वमेव मोहघातकः ।। १०५ ।। व्यगमन्नखिलाः क्लेशाः, कर्मवैरिगणोजितः । केवल श्रीस्त्वया लब्धा-भव्येषूपकृतं प्रभो ? ॥ १०६ ॥ देवसेननरेन्द्रोऽथ, निजभार्यासमन्वितः । मन्त्रिसामन्तसंयुक्तो - ननामैत्य प्रभुं मुदा ।। १०७ ।। विभुं च भास्वरं दृष्ट्वा, श्रियाऽलौकिककन्पया । मोदमानमनास्तस्थौ, भूपतियजिताञ्जलिः ॥ १०८ ॥ तदा च किंनरैर्गीतं, नृत्यन्तिस्माऽप्सरोगणाः । कैवल्यमहिमा जज्ञे, प्रभोस्तेनाऽऽगमञ्जनाः ॥ १०६ ॥ प्रदक्षिणीकृत्य विभुं सुवर्ण- पुष्पासनस्थं प्रणिपत्य भव्याः । यथोचितस्थानमुपाविशश्च धर्माऽमृतं पातुमनन्पमोदाः ॥ ११० ॥ विज्ञाय विज्ञाननिधिस्ततः प्रभुः, सुयोग्यकालं द्विजपतिरश्मिभिः । कृष्णेतरध्यानकलां प्रदर्शय-निवाऽदिशच्छोमनधर्मदेशनाम् ॥ १११ ॥ “भो ! भो ! लोकाः ! समुत्थाय, सद्धर्मे कुरुताऽऽदरम् । येन वोऽतर्किताएव, सम्पद्यन्ते विभूतयः " ॥ ११२ ॥ परिभ्रमन्तो भवकाननेऽस्मिन् -नितातदावानलतप्तदेहाः । यद्यचयस्थाननिवासमिच्छत, चारित्रमङ्गीकरुतेह निर्भयम् ॥ ११३ ॥ किं कर्मभूपस्य निषेवणेन, चिराय दुःखैकनिदानकस्य । चारित्रराजस्य कुरुध्वमद्य, भक्ति नवीनस्य समृद्धिमूलाम् ॥ ११४ ॥ यो मोहभेदी वयसा लघिष्ठो-ज्ञानक्रियालङ्कृतिदीप्तदेहः । संसारपाशं प्रविभिद्य सद्यो. मौनीं प्रवृत्ति प्रतिपद्यतेऽहम् ॥ ११५ ।। पिता न माता न च बन्धुवर्गो, - भवार्णवोत्तारणके समर्थः । विज्ञानसन्मन्त्रनिधिर्विधिज्ञः किन्त्वस्ति लोके गुरुरेव नाऽपरः ॥ ११६ ॥ भव्याः ? शृणुध्वं भवभीरवोऽत्र, प्रवर्त्तते जन्तुरनादितोऽयम् । सुवर्णमृत्स्नावदनिष्टकर्म - मलेन संसर्गित इष्टधर्मा ॥ ११७ ॥ तद्दोषदुष्टः किल जन्तुरेष - बम्भ्रम्यमाणो लभते विकारान्। उत्पद्यमानश्च विचित्रयोनौ, प्रपीड्यते जन्मजरादिरोगैः ॥ ११८ ॥ अनिष्टयोगैरतिदुद्यमानो - विमोहितो नैव हिताऽहितं स्वम् । जानाति दोषत्रयवाधितोऽयं, यथा विरुद्धार्थविधानदचः ॥ ११६ ॥ For Private And Personal Use Only Acharya Shri Kassagarsun Gyanmandir 40308++++**984

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230