Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 166
________________ श्रीमौमसेनचरित्रे। त्रयोदशः सर्गः। तेनाऽऽशु पतन्ति पडू ॥ ३५ ॥ गुणान्सदोपार्जय सद्गुणो जनैः, प्रशस्यते चाप इव क्रियासु च । गुणेन हीनः शरवद्भयंकरो-विलचतामेति जने चणादपि ॥ ३६॥ तन्त्रान्वितोऽप्यत्र समाङ्गपालने, न मन्त्रिसामीप्यमपेतुमर्हसि । श्रिया पिशाच्येव नृपत्वचत्वरे, परिस्खलन् को नृपतिनै वञ्चितः ॥ ३७॥ न बद्धकोशं स तथा यथाजं, विकोशमाक्रामति षट्पदालिः । पराभवोपद्रवनाशनाई, कुर्वन् नृपो कोशगृहं सदेति ॥ ३८॥ विभूतये स्नेहभरान्वितं त्वं, सिद्धार्थराशि श्रितमाविधेहि । त्यक्त्वा क्षणात्स्नेहमसौ निपीडितः, खलीभवन् केन निषिक्ष्यते पुनः ॥ ३९ ॥ नियोजयन्योग्यमयोग्य| कर्मणि, पाविहीनखपुणीव यो मणिम् । विवेकशून्यः स धरापतिः कथं, सतामनौचित्यविदाश्रयो भवेत् ॥ ४० ॥ सुसम्पदा चिन्तितरत्नमेकं, यशस्तरोः स्थानमनुत्तमं च । अशेषभूभृज्जननीसमानां, कृतज्ञता तां सुतरां समाश्रय ।। ४१ ॥ स्थितेऽपि कोशे चितिपः पराश्रयात्, प्रयाति नूनं लघुता जने सदा । निःशेषलोकस्थितिरच्युतोऽपि किं, बलिं श्रयमात्र बभूव वामनः ॥ ४२ ।। सुनीतिरीतिं प्रथितां तरीमिव, श्रयन्ति ये भूमिभृतो न मानिनः । विपनदी ते न तरन्ति मोहिता, विरोघिदुर्वातचयेन कम्पिताम् ।। ४३ ॥ परान्महोभिर्मयदैर्जडाशयान् , विशोषय त्वं किल कुपदेशवत् । यथा न लक्ष्मीर्घटवाहिकेच ते, कृपाणधारासलिलं विमुञ्चति ॥४४॥ विशुद्धपारिणः प्रकृतीः सुरञ्जयन् , विजेतुमिच्छेदरिमण्डलं नृपः । बाह्या व्यवस्थामिति विभ्रदान्तरान् , कथं जयी स्यादनिरुद्ध्यवैरिणः ॥ ४५ ॥ ततोजिगीषुः प्रयतेत जेतुं, विरोधिनोऽन्तः प्रथम नरेशः। १ स्नेहः प्रेमा ( पक्षे ) तेलम् । २ आश्रितंजनं सिद्धार्थराशि कृतकृत्यं । पक्षे सिद्धार्थागौरसर्षपाः । ३ दुर्जनीभवन् (पक्षे) पिण्याकां गच्छन् । ।। ७५ ॥ For And Persone ly

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230