Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 164
________________ ShriMahavir JanArchanaKendra Achh agan Gyaan त्रयोदशः श्रीभीमसेनचरित्रे सर्गः। ॥७४॥ द्धरणे क्षमा । दीक्षा तरण्डसंकाशा, कीर्तिता बानिमिः सदा ॥३॥ अतस्ता क्षिप्रमादाय, कर्मवैरिविनाशिनीम् । करोमि सफलं जन्म, मानवं मानहारिणीम् ॥ ४॥ इति निश्चित्य मनसा, विजयसेनसन्निधौ । पत्रं प्रदाय स्वं दूत, प्रेषयामास भूपतिः ॥ ५॥ विषमोऽयं भवोराजन् !, रोचते मे न साम्प्रतम् । विनश्वरंसुखं लोके, कियत्कालं हि तिष्ठति ॥ ६ ॥ तत्पत्रं स्वकरे कृत्वा, दूतः सत्वरगामुकः । म निदेशतः प्राप, चितिप्रतिष्ठमुत्सुकः ॥ ७॥ विजयसेनभूपाय, प्रतीहारप्रवेशितः । स तत्पत्रमदाइतो-दूतकमविशारदः ॥८॥ सोऽपि तत्पत्रमुन्मय, वाचयामास भूपतिः । विज्ञातपत्रसारोऽथ, परमानन्दभागभूत ॥ ९॥ सत्कृत्य भूपतितं, कुशलोदन्तशंसिनम् । भीमसेननराधीश-राजधानी विसृष्टवान् ॥ १०॥ ततोविजयसेनोगान्महिष्या वासवेश्मनि । प्रमदाः प्रेमवत्योहि, वार्चाविश्रामहेतवः ॥११॥ विजयसेन आचख्यौ, स्वमार्या मधुराचरम् । वचनं संशयच्छेदि, परत्रेह च शर्मदम् ॥ १२ ॥ प्रिये ! दीवारणोगद्य, तवाऽस्ति भगिनीपतेः । इत्येतत्तस्य दुवेन, ज्ञापितोऽस्मि सयोषितः ॥१३॥ अतस्तत्र गमिष्यामि, तिष्ठाऽत्र त्वं सुखेन वै । राजी प्रोवाच तं स्वामिन् ?, त्वां विना स्थातुमक्षमा ॥ १४ ॥ कथमेकाकिनी तिष्ठे-प्रमदा प्रियमन्तरा । पतिव्रता चणं भर्तृ-वियोग सहते न वै ॥१५॥ तौ दम्पती विचार्यैवं, गमने कृतनिश्चयौ । पुरं राजगृहं प्राप्ती, किं दूरं स्निग्धचेतसाम् ॥१६ भीमसेननरेन्द्रोथ, विजयसेनभूधरम् ।। संभाष्य मुदमादधे, सप्रियं प्रियया सह ।। १७॥ मिथोवा विनोदेन, कतिचिद्वासरानुभौ । व्यनष्ट पार्थिवी शुद्ध-प्रेमपा शेन यन्त्रितौ ॥ १८ ॥ अन्येधुरात्मशुद्ध्यर्थ, भगवन्तं मुनीश्वरम् । तमेव वन्दितुं सर्वे, भीमसेनादयो ययुः ।। १६ ।। पञ्चाङ्ग* प्रणिपातेन, केवलिनं प्रणम्य ते । नियोजिताञ्जलिपुटा-यथास्थानमुपाविशन् ॥ २०॥ धर्मलाभाऽऽशिषा सर्वान् , संभाव्य ॥७४॥ For Private And Personlige Only

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230