Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.khatirth.org
कञ्चिद्धरापतिः । दृष्ट्वा किमस्य दानेनेत्युक्त्या दुष्कर्म भागभूत् ॥ २०२ ॥ ततोऽन्यदा वनं भूपो --जगाम क्रीडनेच्छया । भुञ्जानं व्रतिनं तत्र, विलोक्य क्रोधमाश्रयत् ॥ २०३ ॥ तदाहारं समुद्दाल्य, प्राक्षिपद्दरतोनृपः । कण्ठे निवष्य तं भि कदर्थीकृतवान्मुहुः || २०४ || समुत्पन्नदयः चमापः पुनस्तं मुक्तवान्मुनिम् । कण्ठबन्धनतस्तेन कर्मणाऽवध्यत स्वयम् ॥ २०५ ॥ ततो व्रजन्वनप्रान्ते, वानरीं ससुतां नृपः । विलोक्य केवलं तस्या-वालं जग्राह लाघवात् ॥ २०६ ॥ कियद्दूरं ततो गत्वा मुमोच कपिबालकम् । क्षुधितं सदयस्तं स - पूर्वकर्मवशंगतः ॥ २०७ ॥ कदाचित्स वनं प्राप्य, मुनेराश्रममासदत् । कौतुकेन तदीयश्च, जलपात्रमगोपयत् ॥२०८॥ मुनिर्जलं विना भूरि, व्याकुलोऽभूचूषातुरः । कृपया तेन तत्पात्रं, पश्चाद्दत्तं तपस्विने ॥२०९॥ ततो व्रजन् पुरः क्ष्मापो - विपिनाऽन्तः स्थितं मुनिम् । प्रणम्य खोचितस्थान -मास्थितो धर्मनिष्टधीः || २१० ॥ मुनिना तेन सद्बोधो- दयामुख्यः प्ररूपितः । भूपतिस्तमथाऽऽसाद्य, धर्मबुद्धिरजायत । २११ ॥ तदोत्प्लवन्मृगः कोऽपि, लतौघवेष्टितक्रमः । न शशाक मनाग्गन्तुं तद्दः खेनाऽऽतिपीडितः ॥ २१२ ॥ निरीक्ष्य तं मृगं भूपो, दुःखार्त्त गुरुबोधतः । निर्मुक्तं चक्रिवान्सद्यो वल्लीव्यूहाद्दयान्वितः ।। २१३ ॥ मुनिं नत्वा वनात्क्ष्माभृ-दागमत्स्वनिकेतनम् । आत्मज्ञानरतो नित्यं धर्मकृत्यमसाधयत् ॥ २१४ ॥ पुनस्तं मुनिमानन्तुं सकुटुम्बो नरेश्वरः । जगाम भक्तिभारेण, विनम्राऽऽननपङ्कजः ।। २१५ ।। मुनिं प्रदक्षिणीकृत्य, प्रणम्य वसुधाधिपः । निषसादोचितस्थाने, परिवारसमन्वितः ।। २१६ ॥ मुनिना देशनाऽऽरेभे, भववारिधितारिणी । तां निपीय सुधाकल्पां, सर्वेऽपि धर्ममाप्नुवन् ॥ २१७ ॥ विशुद्धां भावनां सर्वे, भावयामासुरुत्सुकाः । गुरूणां शुद्धबुध्यैव, स्मरन्तश्चरणाम्बुजम् ॥ २१८ || अहिंसाऽऽदिव्रतं
१३
For Private And Personal Use Only
R+******+******++++++
Acharya Shri Kassagarsun Gyanmandir

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230