Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 159
________________ AcharyanKadamagranGamana देशना पापघातिनी । परवचनतो देही, दारुणं दुःखमश्नुते ॥ १६८ ॥ ये जनाश्छलयन्त्यन्यान्, कूटकर्मविधायिनः । आत्मानं पातयन्त्येते, विषमाऽऽपचिसागरे ॥ १६९ ॥ परधनहरणे विरता-गुणिनः प्रतिमास्थिताः सुशीलाश्च । उभयस्मिन्नपि लोके, सुखिनः स्यु गदत्ताइव ॥ १७०॥ इत्थं मुनिमुखाम्भोजा-द्विश्वासघातजं फलम् । निशम्य भूपतिः प्राप, भृशं दुःखं प्रियान्वितः ॥१७१॥ पुनर्नत्वा मुनि सद्यः, पार्थिवः स्वनिकेतनम् । भाजगाम प्रियायुक्तः, पश्चातापपरायणः ॥ १७२ ॥ वर्षान्तेऽलङ्कृतीः सर्वा-लघुभ्रात्रे ददौ नृपः । तत्कर्मबन्धजं पापं, वज्रलेपमिवाऽभवत् ॥ १७३ ॥ ततस्तेषां मिथः प्रेम, ववृधे पूर्ववत्पुनः केशमूला हि लोकाना, विपदः सुलभाः सदा ॥ १७४ ॥ सभार्यः कामजिद्भूपः, स्वमित्राभ्यां सहाऽन्यदा । क्रीडावनमभीयाय, द्रुमश्रेणिविराजितम् ॥ १७५ ॥ विकसद्वारिजश्रेणि, महासागरसन्निभम् । यादोभिर्विविधैर्जुष्टं, सर: सारसकूजितम् ।।१७६ ॥ निर्मलाऽम्बुभृतं वीक्ष्य, पयः पीत्वा च भूपतिः । समित्रः कौतुकाक्रान्तो-मीनादीनथ दृष्टवान् ॥ १७७॥ ग्राहमेकं महादंष्ट्र,-माकृष्य तत्तडागतः। नृपतिः क्षेपयामास महागतेऽविचारतः ॥ १७८ ॥ संजातकृपया सद्यः, पुनस्तं तत्र मुक्तवान् । अग्रतस्ते ततश्चेलु-र्वनसंपत्तिमीचितुम् ॥ १७९॥ ब्रजन्तं रात्निकं कश्चि-द्वत्मनि वीक्ष्य पार्थिवः । रत्नानि तस्य सर्वाणि, जहार कौतुकी बलात् ॥ १८० ॥ रत्नक्रेतातिनिर्विएणो-विह्वलीभूतमानसः । हा ! करोमि किमयेति, नृपेण मुषितोऽरुदत् ।। १८१ ॥ दुःखितं तं भृशं दृष्ट्वा, कपाश्कृरितमानसः । सद्बोधस्मरणापस्तस्मै तद्धनमार्पयत् ॥ १२॥ ब्रजन्तस्तेऽग्रतो दिव्यं, देव्या मन्दिरमासदन् । तत्रैकां कन्यकां देवीं, पूजयन्ती व्यलोकयन् ॥१८३॥ कुमार्याः कण्ठपीठस्थं, रत्नहारमनुत्तमम् । विलोक्य महिषी लातुं, तमियेष विमोहिता ॥ १८४ ॥ निजपल्या For Private And Persone n

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230