Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 158
________________ Shri Mahavir Jain Aradhana Kendra भीमसेनचरित्रे । ॥ ७१ ॥ *******0 ++++ www.kobatirth.org. भूषणानि विधापय ।। १५१ ॥ द्वित्राण्यहानि तिष्ठन्तु भूषणानि तवाऽन्तिके । कथयित्वेति गेहं स्वं प्रजापालो ययौ सुधीः ।। १५२ ॥ श्रहान्यष्टौ व्यतीतानि, कामजित्तानि नाऽर्पयत् । निजहस्तगतां ग्रन्थि, कोहि मुञ्चति सच्चरम् ॥ १५३ ॥ विद्युन्मती निजां दासीं, कामदत्ताऽभिषां ततः । संप्रेभ्याऽलङ्कृती: स्वीया, मार्गयामास शुद्धधीः ।। १५४ ।। कुत्रचिन्मोचितान्यासन् भूषणानि मया तव । इदानीं नैव दश्यन्ते, शुद्धिस्तेषां कृता मुहुः ॥ १५५ ।। न जाने क्व गतान्येता- नीति चिन्तापराऽस्महम् । अपाहृतानि केनाऽपि तानि विज्ञायते ध्रुवम् ॥ १५६ ॥ विलचीभूय सा दासी, गत्वा स्वस्वामिनीं जगौ । कूटोत्तरं प्रीतिमती, ददाति हृतभूषणा ।। १५७ ॥ भूषणापहृतिं श्रुत्वा भृशं दुःखेन पीडिता । विद्युन्मती स्वमर्त्तारं, तद्वृत्तान्तं न्यवेदयत् ॥ १५८ ॥ प्रजापालेन तच्छुद्धि बहुधा कारिता स्वयम् । तथाऽपि स्वप्रियाप्रेम्णा, कामजित्तानि ददौ ॥ १४६ ॥ अहो ! स्त्रीवशतां याता - बुद्धिमन्तोऽपि मानवाः । कान्यकृत्यानि कुर्वन्ति नैव निन्द्यतमानि हि ॥ १६० ॥ वसुभृतिबुद्धिधना - भिधानौ सुहृदावुभौ । नृपतेर्भूषणादाने, साचीभूतौ बभूवतुः ।। १६१ ।। तावपि नृपतेः पचं, समादाय विचक्षणौ । तुष्णींभावं शुभं मत्वा, किञ्चिन्नैवोचतुस्तदा ॥ १६२ ॥ प्रजापालस्ततोजझे, विषण्णोभार्यया सह । कामदचाऽपि तद्वृत्तं विदित्वा विह्वलाऽभवत् ।। १६३ ।। हा हा ! ज्येष्ठोऽपि मद्राता, मामवञ्चयदन्यवत् । वसुदत्ताप्रणुनाsपि राज्ञी नादादलङ्कृतीः ॥ १६४ ॥ विश्वासघातजस्तेषां कर्मबन्धस्तदाऽजनि । स्वल्पोऽप्याचरितोदोषो जनयेद्द: सहाऽऽपदम् ॥ १६५ ॥ अथाऽन्यदाऽऽगमत्र, विहरन्मुनिपुङ्गवः । वन्दितुं तं नराधीशः, कामजित्सप्रियो ययौ ॥ १६६ ॥ विधिवत्प्रणिपत्योर्वी-पतिः सद्गुरुपादयोः । भक्तिनम्रशिराः श्रोतुं न्यषीदद्धर्मदेशनाम् ॥ १६७ ॥ मुनीन्द्रेय समारब्धा, For Private And Personal Use Only Acharya Shri Kaassagarsun Gyanmandir 9319++++****93++ द्वादशः सर्गः । ॥ ७१ ॥

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230