Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
Acharya hi
s agarten Gyomande
भीमसेनचरित्रे ।
द्वादशः सर्गः।
॥६७॥
१४॥ तत्र रम्पतरोधाने, पचिनादनिनादिते । केवली समवाऽसार्षी-मुनिवृन्दविभूषितः ॥१२॥ वनपालस्ततो गत्वा, मुनेरागमनं शुभम् । न्यवेदयन्मदा राजे, बद्धाञ्जलिपुटोऽञ्जसा ॥१६॥ भीमसेनस्ततोदवा, तुष्टिदानमनल्पकम् । उद्यानरविणे सञ्जो-ऽभवदर्शनवाञ्छया ॥१७॥ परीवारवृतोभीमः, समेत्य समताऽन्वितम् । ववन्दे केवलीशं तं, विधिवद्वनभूमिकाम् ॥१८॥ ततोनच्चा मुनीनन्यान्, भूपतिर्भव्यमानसः। कृतार्थीकृतवान् स्वीय-मात्मानं निर्मलाऽऽत्मनः ॥ १९ ॥ तस्थुर्यथोचितस्थाने, भीमसेननृपादयः। धर्मश्रवणसोत्साहा-स्तुष्णी योगिजना इव ॥ २०॥ धर्मलाभाऽऽशिर्ष दवा, बीजं मोचमहातरोः । प्रारेमे केवलज्ञानी, देशनां क्लेशनाशिनीम् ॥२१॥ यादृचाणि पुरा राजन् ? कर्माणि विहितानि वै । भुक्तानि तादृशान्यत्र, जीवेन कर्मवर्त्तिना ॥ २२ ॥ यद्येनोपार्जितं कर्म, तत्तेनैव शुभाशुभम् । अवश्यमेव भोक्तव्य-मित्याहु - निनोजनाः ॥ २३ ।। श्रुत्त्वेति भीमसेनोऽथ, पप्रच्छ विनयाऽन्वितः । मवेऽस्मिन्बहुदुःखानि, मयाऽऽप्तानि मुनीश्वर ?॥२४॥ वर्तिक मया भवे पूर्वे, पापकर्म विनिर्मितम् । सर्वमेतत्समाचक्ष्व, ज्ञानिना किमगोचरम् ॥ २५॥ भगवान्केवली प्रोचे, भृणुष्व भीमभूपते १। प्राग्मवोपार्जितं वृचं, सुखदुःखनिदानकम् ॥ २६ ॥ जम्बुद्धीपामिधे द्वीपे, भरतक्षेत्रमूर्जितम् । समस्ति यस्य वैतात्यो-मध्यदेशे विराजते ॥ २७ ॥ यस्मिन् भ्राजन्ति भूयासि, शाश्वतानि जिनेशितुः । रम्याऽऽकाराणि चैत्यानि, विमानानीव नाकिनाम् ॥ २८॥ पद्मद्रहश्च यत्राऽस्ति, निर्मलोदकसंभृतः। विकसद्वारिजश्रेणी-राजहंसैः समाश्रितः ॥२६॥ गङ्गासिन्धू प्रवते, यतः शुद्धतरापगे । जगत्रयाऽऽतपच्छेद-विधानकपरायणे ॥३०॥ तस्याऽस्ति दचिणाझैख्ये, भरते मध्यसंस्थिता । वाराणसी पुरी भव्या, भव्यमानवभूषिता ।। ३१ ।। सिंहगुप्तनराधीशा, प्रौढविक्रमलालितः ।
॥६७
For Private And Personale Only

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230