Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
18+193++++*03
www.khatirth.org
अथद्वादशःसर्गःप्रारभ्यते ॥
विशुद्ध विज्ञान विलोचनेन, विलोकितं येन चराचरं जगत् । स्तवीम्यहं तं गतरागरोषं पद्मप्रभुं पद्मनिभाननच्छविम् ॥ १ ॥
विहरन्विविधान्देशान्, ज्ञानध्यानपरायणः । वैभारगिरिमापेदे, साधुवृन्दसमन्वितः ॥ २ ॥ हरिषेणमुनिर्भक्त्या, गुरूणां विनयेन च । चतुर्दशाऽरं पूर्वाणि, पपाठाऽङ्गानि शुद्धिमान् || ३ || तपांसि तेपे तीव्राणि, सहमान: परीषहान् । किमशक्यं भवभ्रान्ति-भीरूणां व्रतधारिणाम् || ४ || निर्मूलानकरोत्सर्वान्, कपायान्मोचरोधकान् । कूलङ्कषेव संहृत्य, पादपान्कूलवर्त्तिनः ।। ५ ।। तपोऽग्निनाऽतिदीप्तेन, दहतिस्म मुनीश्वरः । कर्मकचसमूहं स-शमीकाष्ठमिवाऽरसम् ॥ ६ ॥ क्रमेण क्षपकश्रेणी -मारोहन्मुनिपुङ्गवः । मेषादिराशिसंख्यानं, शशाङ्क इव निर्मलः ॥ ७ ॥ दग्धाऽशेष मनः क्लेद - आदर्श निर्मलाऽऽशयः । हरिषेण मुनिर्भद्रः, केवलज्ञानमाप सः ॥ ८ ॥ इन्द्रादिदेवतास्तत्रा - ऽवधिज्ञानेन संगताः । महोत्सवं च महता - ssडम्बरेण विवेनिरे ॥ ६ ॥ कामधेनुस्तदागत्या -ऽभिषिषेच मुनीश्वरम् । अखण्डदुग्धधाराभिः श्रामण्यगुणलोलुपा ।। १० । अनेके पृथिवीपालाः, पौरलोकसमावृताः । देशदेशान्तरात्तत्र, संप्रापुर्दर्शनार्थिनः ॥ ११ ॥ देशना विहिता शिष्टा, भवपाथोधितारिणी । केवलज्ञानिना तेन, नतेन सुरमानवैः ।। १२ ।। ततोज्ञाननिधिः स श्री - केवली मुनिभिर्वृतः । पवित्रयन् बहून्देशान्, विजहार वृषं दिशन् ॥ १३ ॥ सर्वत्र स्थापयन्मार्ग, जिनोक्तं कर्मनाशकम् । मिथ्यात्वं तर्जयन्नाप, पुरं राजगृहं वरम् ॥
१२
For Private And Personal Use Only
Acharya Shri Kissagarsuri Gyanmandir
K• →→**« •* ̈*••*• -»****************

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230