Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 151
________________ Shri Mahavir Jain Aradhana Kendra 8+*****>**+******+******+++*+++ www.kobatirth.org प्रशास्तियां महातेजा - नीतिशास्त्रविचक्षणः ॥ ३२ ॥ राज्ञी वेगवती तस्य शारदेन्दुसमानना । विद्यासागरमन्त्रीशो, बभूव बुद्धिमचरः || ३३ || राज्यं पालयतस्तस्य, भूपतेः सर्वसंपदः । अनारतं फलन्तिस्म, पुत्रशर्मविवर्जिताः ॥ ३४ ॥ अनपत्यतया तशा, राज्ञी वेगवती भृशम्। पुत्रचिन्तां प्रकुर्वन्ती, शोकार्तेवाऽन्यदाऽभवत् ॥ ३५ ॥ दीनाननच्छविं राज्ञीं, तदीयाssवासमागतः । भूपतिस्तां समालोक्य पप्रच्छ शोककारणम् ।। ३६ ।। महिष्या ज्ञापितं वृत्तं विदित्वा पुत्रहेतुकम् । स्वयं चिन्तातुरो जज्ञे नृपतिः खिनमानसः ३७|| मन्त्री विज्ञाय तद्वाच नृपतिं समुपेत्य च । नियोजिताऽञ्जलिर्माले, जगाद समयोचितम् ॥ ३८ ॥ राजन् १ जानासि त्वं नो किं, दैवायत्तमिदं जगत् । अपत्यजं सुखं नैव लभ्यते स्वेच्छया जनैः ॥ ३६ ॥ पुण्येन लभ्यते लक्ष्मीः, पुण्येनैव शुभं फलम् । पुण्येन सन्ततिः शुद्धा, पुण्येन राज्यसंपदः ॥ ४० ॥ तस्माद्धर्मे रतिं कुर्या - विशेषेण नराधिप १ । अचिरेण भवच्चिन्ता, ध्रुवमेव विनदक्ष्यति ॥ ४१ ॥ इत्थमाशास्य मन्त्रीशो - निजवेश्म ययौ नृपम् । नरेन्द्रोऽपि विचिन्तोऽथ, मनाक् स्वास्थ्यमविन्दत ॥ ४२ ॥ अन्यदा भूपतिं मन्त्री, क्रीडितुं बनवीधिकाम् । निनाय तुरगारूढं दुमश्रेणिविराजिताम् ॥ ४३ ॥ वीक्षमाणौ महारण्य-सौन्दर्य तावनुत्तमम् | जग्मतुः चणतो दूरं, व्रजतां तादृशीस्थितिः ॥ ४४ ॥ तत्रासीद्विकसत्पद्यं दिव्यवारिभृतं सरः । तदाऽऽसना महावापी, विमलोदकपूरिता ॥ ४५ ॥ तदन्तिके प्रभाअं, जिनप्रासादमुखतम् । सामात्योनृपतिर्दृष्ट्वा सुमुदेऽनन्पमोददम् ।। ४६ ।। गत्वा तत्र जिनं नत्वा, पुनस्तौ बहिरागतौ । स्वंस्वंतुरङ्गमारुह्य चैत्योपान्तवनं गतौ ॥ ४७ ॥ ध्यानारूढमुनिं तत्रा - ऽपश्यतां तौ गुणाकरम् । प्रणम्य विधिवद्भक्त्या, विनेयाविव तस्थतुः ॥ ४८ ॥ धर्मलाभाऽऽशिषं दखा, मुनिस्तत्वविचचणः । देशनां दातुमारेभे, For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir K++++**+++++++++*093

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230