Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
ShriMahavir JanArchanaKendra
Achh
agan Gyaan
सर्ग।
भीमसेनचरित्रे।
॥ ६४॥
निधनमयमनन्तचोभहेतुं सदैव, भृशमरुचिकरं किं नो भवेन्मानवानाम् ॥ २४३ ॥ अशुचित्वभावनेय, ध्येया भव्यात्मभिः सदा भव्या। येन विशुद्धात्मसुख, मचिरेण विकासतां याति ॥२४४ ॥ क्रिया मनोवाग्वपुषां हि योगः, प्रचक्ष्यते तत्वचणैः सुधीभिः । सैवाऽऽस्रवः कर्मविभेदभिन्नः, शुभाशुभात्मा द्विविधः प्रदिष्टः ॥ २४५ ॥ चार्दुरन्तर्यानपात्रं यथैव-च्छिद्रैः सूक्ष्मैर्वारि गृहाति गच्छत् । शिष्टाऽशिष्टैः कर्मयोगाख्यरन्फ्रे-रादत्तेऽसौ जीव उच्चाऽवचाऽऽख्यम् ॥ २४६ ॥ यमनियमविरागैरञ्जितं तत्त्वचिन्ता-प्रशमरसनिमग्नं चास्रवं शुद्धलेश्यम् । अनुगतमनिशंयन्मानसं भावनाभि-र्जनयति शुभमुच्चैमित्रता
मुख्यकाभिः ॥ २४७ ॥ कषायदावानलतापतप्तं, भोगादिभियाकुलता प्रयातम् । चिनोति चित्तं विषयामिभूतं, संसारदं * कर्म शुभेतरं यत् ।। २४८ ॥ समस्तव्यापारान् , तुषगणसमान् चिन्तयदिदं, श्रुतज्ञानाऽऽसक्तं, बवितथवचः क्षेमजनकम् ।
सदा निन्दास्थानं, नयरहितमार्गप्रकटन-मसत्यं पापाय, परुषवचनं संमतमिह ॥२४३॥ गुप्तीकृतो येन विशुद्धकायो-व्युत्स। टदेहेन विवर्तमानः । स संयमी कर्म शुभं तनोति, सुकाययोगेन नयाऽनुगामी ॥ २५० ।। प्रारंभयोगैरनिशं महद्भि-यापास्कैर्जीववधप्रभूतैः । पापानि कर्माणि चिनोति देहो-वपुष्मतां केवलपापपुष्टः ॥२५१ ।। अनयाऽऽसवभावनया, सम्यक् प्रकटीकृतस्वरूपतया । विदितशुभाशुभकर्मा, याति सुखं शाश्वतं सदा देही ॥२५२ ॥ सर्वाऽऽस्रवसनिरोधो-यः संवर उच्यते स तत्त्वज्ञैः । द्रव्येण मावतश्च, द्विविधः संकीर्चितः पुनः सोऽयम् ॥ २५३ । ध्यानानलोचापितकल्मषस्य, तपस्विनः | कर्ममलावरोधः । य आदिमः संवर आत्मविद्भिः, प्रकीर्तितः सर्वमतप्रधानः ॥ २५४ ॥ संसारहेतोविरतिः क्रियायाः, स्फुटं भवेद्या भवभीतिहन्त्री । भावाभिघानः परमार्थविज्ञैः, स संवरः क्षेमनिधिः प्रदिष्टः ॥ २५५ ॥ शुद्धा
॥
४
॥
For Private And Personlige Only

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230