Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 143
________________ Shri Mahavir Jain Aradhana Kendra C/C++++*** ****→→****@*••**•*• www.khatirth.org गमतत्त्वराशि, परं पदं याति नरोऽत्र लोके ॥ २३१ ॥ जननमरणभीतिं नो निहन्ति प्रजेयं, निरयनगरमार्ग नैव रुन्धे कुटुम्बम् । व्यसनगणमगण्यं वारयेनैव कोऽपि, पटुतर इह धर्मः केवलः कार्यसिद्धौ ॥ २३२ ॥ स्वविहितमतिघोरं कर्मजातं भुनक्ति, विपदनलाविदग्घोजीवएवाऽसहायः । स्वजननिकर एष क्लेशभाजं कदाचि दवनविहितबुद्धिं नैव रक्षत्यकाण्डे ॥ २३३ ॥ संसारेऽस्मिन्वि पुल भयदे बम्भ्रमन्नेष जीवः, किञ्चित्स्थानं परवशतया प्राप नैवेति नास्ति । तस्मादेकं भ्रमणहतकं धर्ममाराधयस्व, येन स्वर्ग शिवसुखमरं मानव ? त्वं लभस्व ।। २३४ ।। एकीभावं त्वयि परिगते शान्तिरप्रार्थिताऽऽत्मन् । श्वश्रादीनां भवति शमनं दुर्विपाकस्य लब्धा । मस्वद्भावात्पतति मनुजः स्वार्थहीनोविमूढ - स्तस्माद्भुद्धा सुगुरुमुखतो धर्मतत्त्वं यतस्व । २३५|| आत्माऽस्ति चैतन्यमयः शरीरा-त्स्वभावतो भव्य ? जडस्वभावात् । भिन्नस्ततो मोहमतिं विहाय, शुद्धात्मतत्त्वाऽनुभवं कुरुष्व || २३६ || ये ये पदार्था भूवि येन युक्तास्ते ते समे चेतनताविहीनाः । विलक्षणत्वं ननु धारयन्ति, निजात्मरूपादनुवेलमुच्चैः || २३७ ।। पुत्रः कलत्रं पतिमित्रबन्धु-वर्गाश्च वस्तूनि धनानि लोकाः ? सर्वाणि संयान्ति परस्वभावं, प्रतिक्षणं भावयतेति बुद्ध्या ॥ २३८ ॥ अन्यत्वभावनातो - जडचैतन्यस्य भिन्नतां बुद्धा । कुरुताऽऽत्मरतिं सुजनाः १ भववारिधिपोत सन्निभां भव्याम् ।। २३९ ॥ शरीरमेतदुधिरान्त्रमांस - पिंडात्मकं कीकसजालनद्धम् । शुचित्वलेशोऽत्र न दृश्यते हा !!, तथापि ति जना विमूढाः || २४०|| दुर्गन्धखा निस्तनुरुप्रतापं, तनोति दुष्पूरतया जनानाम् । सा चर्मणा चेदवगुण्ठिता नो, काकादिकेभ्यः कथमेव रच्या ॥ २४१ || कलेवरं केवलमन्पसारं, प्रतिक्षणं क्षीणतमस्वभावम् । विज्ञाय विद्वन्निति तत्र मोहं, विमुश्च दुर्ध्यानविशालमूलम् || २४२ ॥ कृमिकुलमलिनं तद्भस्मशेषाऽस्थिगूढं, व्यसनशतनिदानं रोगजालैकपात्रम् । For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir *+++******+***+03+

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230