Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
*****+++++
www.kobarth.org
कर्मपाशकान् ॥ १५ ॥ तपस्विनो वयोवृद्धाः श्रुतसंपन्नबुद्धयः । श्रात्मज्ञानरतास्तत्र ननन्दुर्गुणशालिनः ॥ १६ ॥ वनपालस्ततो मोदा - दलङ्कारविभूषितः । उपहारकरोदीप्तं जगाम नृपमन्दिरम् || १७ | सभास्थानं समासाद्य, जयशब्दं समुच्चरन् । ललाटन्यस्तहस्ताब्जः, सुरेरागमनं जगौ ॥१८॥ सुधोपमानं तद्वाक्यं, मालाकारनिवेदितम् । निशम्य जातरोमाची - भीमसे नृपोऽभवत् || १६ || अमन्दानन्दमनः स तुष्टिदानसमुत्सुकः । सार्द्धद्वादशलचाणि, हेम्नां तस्मै प्रदत्तवान् ॥ २० ॥ उद्यानपालको हृष्टो - नवागात्स्वनिकेतनम् । महतां दर्शने मोदः, कस्य चित्ते हि नो भवेत् १ ॥ २१ ॥ अथ भीमनराधीश, -स्तलारचं समादिशत् । नगरं सकलं सर्ज, कारयेत्यविलंबतः ।। २२ ।। दुर्गपालो नृपादेशा - नगरी तोरणादिभिः । मण्डितां कारयामास नृपादेशो हि दुःसहः ॥ २३ ॥ सेनान्यञ्च समाहूय, कथयामास भूपतिः । संनह्यतां निजं सैन्यं, गुरुवन्दनहेतवे ॥ २४ ॥ सेनानीस्तूर्णमादाय, चतुरङ्गबलं तदा । मोदमानमनोवृत्ती - राजद्वारमुपागमत् ।। २५ ।। भूपतिः कारयित्वाऽथ, तैलाभ्यङ्गविलेपनम् | स्नात्वा शुद्धोदकेनाऽऽशु, दीव्यवस्त्राणि पर्यधात् ॥ २६ ॥ अनर्घ्यरत्नभूषामि - दीप्यमानशरीरकः । महामतङ्गजारूढः, श्वेताऽऽतपत्रशोभितः ||२७|| सौवर्णदण्डव्यजनै - वामरैः फेनसंनिभैः । वीज्यमानो व्यराजत्स, राजवर्त्मनि भूपतिः ॥ २८ ॥ चतुरङ्गबलोपेतः, सामन्तगणवेष्टितः । शोभतेस्म धराधीशो- नचत्राऽधिपतिर्यथा ॥ २६ ॥ अनर्घ्यनेपथ्यविराजमाना, रथाऽधिरूढा प्रययौ सुशीला । दासीगणैः सेवितपादपद्मा, नृपेण सार्द्ध मुदमादधाना ॥ ३० ॥ वाद्यानि विविधान्यारा - द्वादयन्तिस्म वादकाः । श्रवणेन्द्रियरन्ध्राणि कुर्वन्ति निष्फलानि च ॥ ३१ ॥ पौराणां श्रेणयस्तत्र, मुनिदर्शनलोलुपाः । अहंपूर्विकया जग्मु-स्त्रुय्यगात्रविभूषणाः ॥ ३२ ॥ दिदृचवः प्रयान्तिस्म, केचित्कौतुकचेतसः ।
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
+++***+GK ******

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230