Book Title: Agam Jyot 1977 Varsh 13
Author(s): Agmoddharak Jain Granthmala
Publisher: Agmoddharak Jain Granthmala
View full book text
________________
૧૨
આગમત
सति विभबे भरतादिवद् रत्नशिलाभिर्बद्धचामीकर-कुट्टिमस्य मणिमय-स्तम्भसोपानस्य रत्नमय-तोरणशता-लङ्कारकृतस्य विशाल-शालाबलानकस्य शालभञ्जिका -भङ्गीभूषित-स्तम्भादिप्रदेशस्य दह्यमान-कर्पूर-कस्तूरिका-गुरुप्रभृतिधूपसमुच्छलद्-धूमपटल-जात-जलदशङ्का-नृत्यत्कलकण्ठकुल-कोलाहलस्य चतुर्विधाऽऽतोद्य-नान्दीनिनाद-नादित-रोदसीकस्य देवाङ्गप्रभृति-विचित्र-वस्त्रोल्लोचखचितमुक्तावचूला-लङ्कृतस्य उत्पतन्निपतन्नृत्यद्वलगत्सिंहनादित-वत्सुर-समूह-महिमानुमोदमानजनस्य-विचित्रचित्रीयित-सकललोकस्य चामर-ध्वज-च्छवाद्यलङ्कारविभूषितस्य मूर्धारोपित-विजय-वैजयन्ती-निबद्ध-किङ्किणी-रणत्कारमुखरितदिगन्तस्य कौतुकाक्षिप्तसुरासुर-किन्नरीनिवहा-हमहमिका-प्रारब्धसङ्गीतस्य गन्धर्वगीतध्वनितिरस्कृततुम्बुरुमहिम्नो निरन्तर-तालारस-रासक-हल्लीसक-प्रमुखप्रबन्ध-नानाभिनयनब्यग्रकुलाङ्गना-चमत्कारितभव्यलोकस्य अभिनीयमान-नाटक-कोटि-रसाक्षिप्तरसिकजनस्य जिनभवनस्य तुङ्गगिरिशङ्गे -
जिनानां जन्म-दीक्षा-ज्ञाननिर्वाण-स्थानेषु
सम्प्रतिराजवच्च प्रतिपुर' प्रतिग्रामं पदे पदे विधापनम्, असति विभवे तृणकुट्यादिरूपस्यापि, यदाह
" यस्तृणमयीमपि कुटी, कुर्याद्दद्यात्तथैव पुष्पमपि । भक्त्या परमगुरूभ्यः पुण्योन्मानं कुतस्तस्य ? ॥ १ ॥ किं पुनरुपचित दृढघन-शिलासमुद्घातघटितजिनभवनम् । ये कारयन्ति शुभमति-विमानिनस्ते महाधन्याः” ॥२॥
राजादेस्तु विधापयितुः प्रचुरतरभाण्डागार-ग्राम-नगर-मण्डलगोकुलादिप्रदानं जिनभवनक्षेत्रे वपनम्,
नष्टभ्रष्टानां समुद्धरणं चेति ।
ननु निरवद्य-जिनधर्मसमाचरण-चतुराणां जिनभवन-बिम्ब-पूजादिकरणमनुचितमिव प्रतिभासते, षड्जीवनिकाय-विराधनाहेतुत्वात्तस्य, भूमिखनन- दलपाटका-नयन-ग पूरणेष्टकाचयन-जलप्लावन-वनस्पति-त्रसकायविराधनामन्तरेण न हि तद् भवति,
उच्यते, य आरम्भ-परिग्रहप्रसक्तः कुटुम्ब-परिपालननिमित्तं धनोपार्जनं • करोति तस्य धनोपार्जनं विफलं मा भूदिति जिनभवनादौ धनव्ययः श्रेयानेव,
न च धर्मार्थ धनोपार्जनं युक्तम्, यतः“धर्मार्थ यस्य वित्तेहा, तस्यानीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् ॥१॥ इत्युक्तमेव ।

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188