SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ ૧૨ આગમત सति विभबे भरतादिवद् रत्नशिलाभिर्बद्धचामीकर-कुट्टिमस्य मणिमय-स्तम्भसोपानस्य रत्नमय-तोरणशता-लङ्कारकृतस्य विशाल-शालाबलानकस्य शालभञ्जिका -भङ्गीभूषित-स्तम्भादिप्रदेशस्य दह्यमान-कर्पूर-कस्तूरिका-गुरुप्रभृतिधूपसमुच्छलद्-धूमपटल-जात-जलदशङ्का-नृत्यत्कलकण्ठकुल-कोलाहलस्य चतुर्विधाऽऽतोद्य-नान्दीनिनाद-नादित-रोदसीकस्य देवाङ्गप्रभृति-विचित्र-वस्त्रोल्लोचखचितमुक्तावचूला-लङ्कृतस्य उत्पतन्निपतन्नृत्यद्वलगत्सिंहनादित-वत्सुर-समूह-महिमानुमोदमानजनस्य-विचित्रचित्रीयित-सकललोकस्य चामर-ध्वज-च्छवाद्यलङ्कारविभूषितस्य मूर्धारोपित-विजय-वैजयन्ती-निबद्ध-किङ्किणी-रणत्कारमुखरितदिगन्तस्य कौतुकाक्षिप्तसुरासुर-किन्नरीनिवहा-हमहमिका-प्रारब्धसङ्गीतस्य गन्धर्वगीतध्वनितिरस्कृततुम्बुरुमहिम्नो निरन्तर-तालारस-रासक-हल्लीसक-प्रमुखप्रबन्ध-नानाभिनयनब्यग्रकुलाङ्गना-चमत्कारितभव्यलोकस्य अभिनीयमान-नाटक-कोटि-रसाक्षिप्तरसिकजनस्य जिनभवनस्य तुङ्गगिरिशङ्गे - जिनानां जन्म-दीक्षा-ज्ञाननिर्वाण-स्थानेषु सम्प्रतिराजवच्च प्रतिपुर' प्रतिग्रामं पदे पदे विधापनम्, असति विभवे तृणकुट्यादिरूपस्यापि, यदाह " यस्तृणमयीमपि कुटी, कुर्याद्दद्यात्तथैव पुष्पमपि । भक्त्या परमगुरूभ्यः पुण्योन्मानं कुतस्तस्य ? ॥ १ ॥ किं पुनरुपचित दृढघन-शिलासमुद्घातघटितजिनभवनम् । ये कारयन्ति शुभमति-विमानिनस्ते महाधन्याः” ॥२॥ राजादेस्तु विधापयितुः प्रचुरतरभाण्डागार-ग्राम-नगर-मण्डलगोकुलादिप्रदानं जिनभवनक्षेत्रे वपनम्, नष्टभ्रष्टानां समुद्धरणं चेति । ननु निरवद्य-जिनधर्मसमाचरण-चतुराणां जिनभवन-बिम्ब-पूजादिकरणमनुचितमिव प्रतिभासते, षड्जीवनिकाय-विराधनाहेतुत्वात्तस्य, भूमिखनन- दलपाटका-नयन-ग पूरणेष्टकाचयन-जलप्लावन-वनस्पति-त्रसकायविराधनामन्तरेण न हि तद् भवति, उच्यते, य आरम्भ-परिग्रहप्रसक्तः कुटुम्ब-परिपालननिमित्तं धनोपार्जनं • करोति तस्य धनोपार्जनं विफलं मा भूदिति जिनभवनादौ धनव्ययः श्रेयानेव, न च धर्मार्थ धनोपार्जनं युक्तम्, यतः“धर्मार्थ यस्य वित्तेहा, तस्यानीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् ॥१॥ इत्युक्तमेव ।
SR No.540013
Book TitleAgam Jyot 1977 Varsh 13
Original Sutra AuthorN/A
AuthorAgmoddharak Jain Granthmala
PublisherAgmoddharak Jain Granthmala
Publication Year1978
Total Pages188
LanguageGujarati
ClassificationMagazine, India_Agam Jyot, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy