________________
પુસ્તક ૧-લું
गन्धेर्माल्ये विनिर्यवहलपरिमले रक्षते धूपदीपैः, सान्नाज्यैः प्राज्यभेदैश्चरुभिरुपहृतैः पाकपूतैः फलैश्च । अम्भः सम्पूर्णपात्रैरिति हि जिनपतेरचनामष्टभेदां; कुर्वाणा वेश्ममाजः परमपदसुखस्तोममाराल्लभन्ते ॥ ननु जिनबिम्बानां पूजादिकरणे न कश्चिदुपये । गः ? नहि पूजादिभिस्तानि तृप्यन्ति तुष्यन्ति व। ? न चाऽतृप्ताऽतुष्टाभ्यो देवताभ्यः फलमाप्यते ! नैवम् ! चिन्तामण्यादिभ्य इवाऽतृप्ताऽतुष्टेभ्योऽपि फलप्राप्त्यवि-रोधात् ।
तथा
यदुक्तं वीतरागस्तत्रेऽस्माभिः
CC
अप्रसन्नात् कथं प्राप्यं फलमेतदसंगतम् । चिन्तामण्यादय किंन, फलन्त्यपि वि-चेतन ॥ १ ॥ १ ॥
८८
उवगाराभावम्मि वि, पुज्जाणं पूयगस्स उवगारो । मन्ताइसरण - जलणादि - सेवणे जह तहेहं पि ॥ १ ॥ " एष तावत् स्व-कारितानां बिम्बानां पूजादिविधिरुक्तः, अन्यकारितानामपि अ-कारितानां च शाश्वतप्रतिमानां यथाहँ
पूजन-वर्धना ( वन्दना ) दिविधिरनुष्ठेयः ।
त्रिविधा हि जिन प्रतिमाः,
भक्तिकारिताःस्वयं मनुष्यादिभिर्विधाप्यन्ते ।
૧
परेण वा चैत्येषु कारिताः, या इदानीगपि
मांगल्यकारिताः=या गृहेषु द्वारपत्रे (शाखा) षु मंगलाय कार्यन्ते, शाश्वत्यः= तु अ-कारिताः एव अधस्तिर्यगूदर्वलेाकावस्थितेषु चैत्येषु : वर्त्तन्त इति ।
८८
न हि लोकत्रयेऽपि तत्स्थानमस्ति यत् न परमेश्वरीभिः प्रतिमाभिः पवित्रितमिति” ।
जिनप्रतिमानाञ्च वीतराग - स्वरूपाच्या रोपेण पूजादिविधिरुचित इति । जिनभवनक्षेत्रे स्व-धन - वपनं यथा
शल्यादिरहितभूमौ स्वयंसिद्धस्योपल - काष्ठादि - दलस्य ग्रहणेन सूत्रकारादिभ्रतकानतिसन्धानेन मृत्यामनाधिकमूल्यवितरणेन षड्जीवनिकाय - रक्षा - यतना - पूर्वकं जिनभवनस्य विधापनम् ।
,
-