Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१०
भगवती सूत्रे
सर्वत्र सलेश्यादिनारकपदेषु उत्तरपक्षे अष्टौ भङ्गाः कर्त्तव्याः 'एवं जाव अणगारोवउत्तावि एवं यावदनाकारोपयुक्ता अपि । अत्र यावत्पदेन कृष्णलेsयादित आरभ्य साकारोपयोगयुक्तानां सर्वेषां ग्रहणं कर्त्तव्यमिति, सर्वत्र पदेषु अष्टौ भङ्गाः प्ररूपणीया इति । 'पत्र' जाव वैमाणियाणं' एवं नारकवदेव यावद्वैमानिकानाम्, यावत्पदेन एकेन्द्रियादि सर्वजीवानां ग्रहणं भवति । एवं' गाणावर णिज्जेण वि दंडओ' एवं पापकर्म दण्डकवदेव ज्ञानावरणीयकर्मणा अपि दण्डको भणितव्यः । ' एवं ' जाव अंतराहणं' एवं यावत् अन्तरायिकेण कर्मणाsपि दण्डको भणितव्यः यावत्पदेन दर्शनावरणीयादीनां संग्रहो भवतीति । 'एवं एएजीवादीया वैमाणियपज्जवसाणा नरदंडगा भवति' एवमेते जीवादिका पक्ष में आठ भंग कहना चाहिये, 'एव' जाब अणागारोवउत्ता वि' इसी प्रकार से यावत् अनाकारोपयुक्त तक के पदों में भी आठ भंग कहना चाहिये, यहां यावत् पद से कृष्णलेश्या से लेकर साकारोपयुक्त तक के नरक पदों का ग्रहण हुआ है। 'एवं जाव वैमाणियाणं' नारक के जैसा थावत् वैमानिकों तक प्रत्येक दंडक में भी आठ भंग कहना चाहिये, यहां यावत् पद से एकेन्द्रियादि सर्व जीवों का ग्रहण हुआ है । 'एवं नाणावर णिज्जेण वि दंडओ' पापकर्म दण्डक के जैसा ज्ञानावरणीय कर्म के साथ भी ऐसा ही दण्डक कहना चाहिये, 'एवं' जाव अंतराइयं' इसी प्रकार से यावत् अंतराय कर्म के साथ भी ऐसा ही दण्डक कहना चाहिये, यहां यावत् पद से दर्शनावरणीय आदि कर्मों का संग्रह हुआ है । 'एवं एए जीवादीया वैमाणियपज्जवसाणा नव दंडगा उत्तर पक्षमां आहे मा लगी समलसेवा 'एव' जाव अणागारोवउत्ता वि એજ પ્રમાણે યાવત્ અનાકારાપયોગવાળાના કથન પન્તના પઠ્ઠામાં પશુ આઠ આઠ ભ ંગ સમજવા. અહિયાં યાવપદથી કૃષ્ણવેશ્યાથી લઈ ને સાકારે પ योग सुधीना यहो अणु हराया छे. 'एवं जाव वेमाणियाणं' नारउना उथन પ્રમાણે ચાવત્ વૈમાનિકાને પણ આઠ આઠ ભગા સમજવા- અહિયાં યાત૫૪થી એક ઈદ્રિય વિગેરે સઘળા જીવા ગ્રહણ કરાયા છે.
"
'एव णाणावरणिज्जेण वि दं'डओ' पायना उठना उथन प्रभा જ્ઞાનાવરણીય કર્મોની સાથે એજ પ્રમાણેના દડકા કહેવા જોઈએ. અહિયાં ચાવપદથી દર્શનાવરણીય વિગેરે કર્માના સંગ્રહ થયા છે.
'ए' एए जीवदीया वैमाणियवज्जवसाणा नव दगा भवति' मा रीते व થી લઈને વૈમાનિક સુધીના જીવામાં આ નવ દડકા થાય છે, તેમ સમજવું.
શ્રી ભગવતી સૂત્ર : ૧૭