Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसत्रे चरितवन्त इति प्रश्नः, अष्टभङ्गेरुत्तरं पूर्ववदेवेति, अत्र यावत्सदेन नीलकापोमतेजः पद्म शुक्ल लेश्यावता संग्रहो भवति। सर्वत्राऽऽलापपकारः स्वयमेव ऊहनीय इति । 'कण्हपक्खिश सुक्कपविखया एवं' कृष्णपालिकाः शुक्लपाक्षिका एवम्-एवमेव-पूर्वोक्तवदेव विज्ञेयाः। कियत्पर्यन्तमित्याह-'जाव अणागारोवउत्ता' यावदनाकारोपयुक्ताः अनाकारोपयुक्त प्रकरणपर्यन्तमिति, अत्र यावत्पदेन सम्यग्दृष्टि-मियादृष्टि सम्यग्मिथ्यादृष्टि-ज्ञान्याभिनिबोधिकज्ञानि-श्रुतज्ञानि यावकेवलज्ञान्यज्ञानि-मत्यज्ञानि-श्रुतज्ञानि-विभङ्गज्ञान्याहारसंज्ञोपयुक्त यावन्नो संज्ञो. पयुक्तसवेदक-यावदवेदक-सकषाय-यावदकषावि-सयोगि-मनोयोगि-वाग्योगि-काययोग्ययोगि-साकारोपयुक्तानां संग्रही भवतीति । उनका उत्तर समझना चाहिये, यहां यावत्पद से नीललेश्यावालों का, कापोतलेश्यावालों का, पीतलेश्यावालों का, पद्मलेश्यावालों का और शुक्ललेवावालों का ग्रहण हुआ है। इनमें आलाप का प्रकार अपने आप उद्भावित करना चाहिये, 'कण्हपक्खिया सुक्कपक्खिया एवं कृष्णपाक्षिक और शुक्लपाक्षिक जीवों के सम्बन्ध में भी ऐसा ही कथन यावत् अनाकारोपयुक्त प्रकरण तक जानना चाहिये, यहां यावत् पद से' सम्यग्दृष्टि, मिथ्यादृष्टि, सम्यग्मिथ्यादृष्टि, ज्ञानी अभिनिबोधिक ज्ञानी, श्रुतज्ञानी यावत् केवलज्ञानी, अज्ञानी, मत्यज्ञानी श्रुताज्ञानी विभंगज्ञानी, आहारसंज्ञोपयुक्त यावत् नोसंज्ञोपयुक्त, सवेदक, यावत् अवेदक, सकषायी-यावत् अकषायी, सयोगा, मनोयोगी, वाव। योगी, काययोगी और साकारोपयुक्त' इन पदों का संग्रह हुआ है। આઠ અંગે બનાવીને તેને ઉત્તર સમજી લે, અહિયાં ચાવત પદથી નીલ લેશ્યાવાળાઓનું કાપત લેશ્યાવાળાઓનું પીતલેશ્યાવાળાનું પદ્મવેશ્યાવાળા એનું અને શુકલ વેશ્યાવાળાઓનું ગ્રહણ કરાયું છે. તેઓના આલાપકોને
१२ स्वयं मनावीन स . 'कण्हपक्खिया सुक्कपक्खिया एव" કશુપાક્ષિક અને શુકલપાક્ષિક જીવોના સંબંધમાં પણ એજ પ્રમાણે કથન યાવત અનાકારપગવાળાના પ્રકરણ સુધી સમજી લેવું. અહિયાં યાવત પદથી “સમ્યફદૃષ્ટિ, મિથ્યાદષ્ટિ, સમ્યકૃમિથ્યાષ્ટિ, જ્ઞાની, આભિનિધિક शानी, श्रुतज्ञानी, मौपिज्ञानी, मज्ञानी, मति मानी श्रुत अज्ञानी, CART. જ્ઞાની, આહારસંપગવાળા, યાવત્ પરિગ્રહ સંશોપગવાળા, સવેદક, નપુંસક વેદક, સકષાથી, યાવત્ લેભકષાથી, સગી, મનેયેગી, વચગી અને સાકારપગવાળાએ ગ્રહણ કરાયા છે.
શ્રી ભગવતી સૂત્ર : ૧૭