Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका का श०२८ उ.१ सू०१ जीवानां पापकर्मसमाज ननिरूपणम् ७ तदेवमष्टौ भङ्गाः पदशिता स्तत्र प्रथमो भङ्गः केवलं तिर्यग्गत्यैव भवति ।१। अन्ये त्रयो द्विकसंयोगेन भवन्ति, तथाहि तिर्यग्नारकाभ्यां तिर्यङ्मनुष्याभ्यां तिर्यग्देवाभ्यामिति त्रयो भङ्गा द्विकसंयोगिनः, एते सङ्कलनया जाताश्चत्वारः, तथा तिर्यग्नारकमनुष्यैः१, तिर्यग्नारकदेवैः२, तियङ्मनुष्यदेव ३ रिति त्रयो भङ्गाः विकसंयोगिनः, जाता सप्त । एक स्तिर्यग्नारक मनुष्यदेव रिति चतुष्कसंयोगी अष्टमो भङ्गः८। सङ्कलनया सर्वे अष्टौ भङ्गा । भवन्तीत्युत्तरम् । 'सलेस्सा णं मते ! जीवा पावं कम्म कहिं समग्जिणिसु कहिं समायरि' सलेश्या:-लेश्यासहिता जीवाः पापं कर्म कुत्र कस्यां गतौ समार्जन कस्यां गतौ समाचरन् ? इति प्रश्नः. भगवानाह-हे गौतम ! 'एवं चेव' एवमेव-पूर्ववदेव अष्टौ भङ्गान् कृत्वा उत्तरं कर्तव्यमिति । एवं कण्हलेस्सा जाव अलेस्सा' एवं कृष्णलेश्यावन्तो जीवा यावत् अलेश्या लेश्यारहिता जीवाः करणं गतौ पापं कम समर्जितवन्तः समासंयोग में एक ही भंग होता है। सब मिलाकर कुल आठ भंग हो जाते हैं। ऐसे ये आठ भंग गौतमस्वामी के प्रश्न के उत्तर में प्रभुश्री ने कहे हैं । 'सलेस्सा गं भंते ! जीवा पावं कम्म कहिं समजिगिंसु कहिं समायरिंसु' हे भदन्त ! समस्त लेश्या सहित जीवों ने पापकर्म का उपार्जन किस गति में किया है ? किस गति में उसका समाचरण किया है ? उत्तर में प्रभुश्री कहते हैं-गोयमा! एवं चेव' हे गौतम । पूर्व के जैसे यहां आठ भंग बनाकर उत्सर समझना चाहिये, “एवं कण्हलेस्सा जाव अलेस्सा' हे भदन्त ! लेश्या सहित जीवों ने एवं लेश्या रहित जीवोंने किस गति में पापकर्म का उपार्जन किया है ? और किस गति में उसका समाचरण किया है-फल भोगा है ? इसके उत्तर में प्रभु ने कहा है-कि हे गौतम! यहां पर भी आठ भंग बनाकर ભંગ હોય છે. તમામ મળીને કુલ આઠ ભંગે થઈ જાય છે. એ પ્રમાણેના આ આઠ અંગે ગૌતમ સવામીને પ્રભુશ્રીએ તેમના પ્રશ્નના ઉત્તરમાં કહ્યા છે.
'सलेस्सा णं भंते ! जीवा पाव कम्म कहि समन्जिणि सु कहि समायरिंसु' भगवन् संघमा बेश्यावाणा वामे / गतिमा ५.५४भनु ઉપાર્જન કર્યું છે? કઈ ગતિમાં તેનું સમાચરણ કર્યું છે? આ પ્રશ્નના ઉત્તરમાં प्रभुश्री ४३ छ -'गोयमा । एव चेव' हे गीतम! ५i san प्रमाणे ॥ विषयमा मा भगवाजे उत्तर सभा 'एवं कण्हलेस्सा जाव अलेस्सा' હે ભગવન વેશ્યાવાળા છએ અને વેશ્યા વિનાના જીવેએ કઈ ગતિમાં પાપકમનું ઉપાર્જન કર્યું છે? અને કઈ ગતિમાં તેનું ફળ ભેગવ્યું છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુત્રી કહે છે કે–હે ગૌતમ! આ વિષયમાં પણ
શ્રી ભગવતી સૂત્ર : ૧૭