Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ० ६ सू० पृथिव्यादिजीवपरिणामनिरूपणम् १७ तमस्तमापर्यन्तपृथिवीषु समुपपातो वर्णनीयः, ब्रह्मलोकलान्तककल्पयोर्मध्ये समुद्घातं कृत्वा तमस्तमायामुत्पत्तियोग्यः स पूर्वमुत्पद्य तमस्तमायां पश्चादाहरति पूर्व वा आहारग्रहणं कृत्वा पश्चादुत्पद्यते इत्यादि प्रश्नः उत्तरं च सर्वमपि वक्तव्यमिति । 'एवं लंतगस्स महामुक्कस्स कप्पस्स य अंतरा समोहए' एवं लान्तकस्य महाशुक्रस्य च कल्पस्यान्तरा-मध्ये समवहतः-मारणान्तिकसमुद्घातं कृतवान् , 'पुणरवि जाव अहे सत्तमाए' पुनरपि यावत् अधःसप्तम्याम् पृथिव्याम् , हे भदन्त ! लान्तककल्पस्य महाशुक्र कल्पस्य च मध्ये यः पृथिवीकायिको जीवो मारणान्तिकसमुद्घातं कृत्वा तमस्तमायामुत्पत्तियोग्यो विद्यते, स कि प्रथमं तत्रोत्पत्त्य पश्चा. दाहरति अथवा पथनम हारमहगं कृत्वा पवादुत्पद्यते इति प्रश्नः, उत्तरम् हे गौतम ! मारणान्तिकप्तमुद्घातं देशतः कृत्वा गच्छति तदा देशेन सयवहतः लेकर तमस्तमापर्यन्त पृथिवियों में उत्पन्न होने योग्य बना है-ऐसा वह पृथिवीकायिक जीव वहाँ पहिले उत्पन्न होकर बाद में आहार ग्रहण करता है, तथा पहिले वह आहार ग्रहण करके पश्चात् वहाँ उत्पन्न होता है ऐसा जानना चाहिये, ‘एवं लंतगस्स महासुक्कस्स कप्पस्स य अंतरा समोहए' इसी प्रकार से लान्तक और महाशुक्र कल्प के मध्य में मरणसमुद्घात करनेवाला पृथियीकायिक जीध यावत् अधासप्तमी पृथिवी में पृथिवीकायिकरूप से उत्पत्ति के योग्य बना हुआ होकर पहिले वहां उत्पन्न हो जाता है और पश्चात् आहार ग्रहण करता है तथा पहिले आहार ग्रहण करता है और पश्चात् वहां उत्पन्न हो जाता है ऐसा कथन जानना चाहिये यदि वह देशतः मारणान्तिक समुद्घात करता है तो वह पहिले आहार ग्रहण करता है और पश्चात् પ્રભા પૃથ્વીથી લઈને તમસ્તમાં પર્યન્તની પૃથ્વીમાં ઉત્પન્ન થવાને ગ્ય બનેલું હોય એવે તે પૃથ્વીકાયિક જીવ પહેલાં ત્યાં ઉત્પન્ન થઈને તે પછી આહાર ગ્રહણ કરે છે, અને પહેલાં તે આહાર ગ્રહણ કરીને પછી પણ ત્યાં उत्पन्न थाय छे. तेभ समg. 'एवं लंतगस्स महासुकरस कप्पस्स य अंतरा ममोहए' से शत aiन्त मन माशु ४६५नी मध्यमा भ२६समुद्धात કરવાવાળો પશ્વિકાયિક જીવ યાવત્ અધઃસપ્તમી પૃથ્વીમાં પૃથ્વિકાયિકપણાથી ઉત્પત્તિને એગ્ય બનીને પહેલે ત્યાં ઉત્પન્ન થઈ જાય છે, અને તે પછી આહાર ગ્રહણ કરે છે. તથા પહેલાં આહાર ગ્રહણ કરીને તે પછીથી ત્યાં ઉત્પન્ન થાય છે. એ પ્રમાણેનું કથન સમજવું. જે તે દેશથી મારણાન્તિક સમુદુઘાત કરે છે, તે તે પહેલાં આહાર ગ્રહણ કરે છે, અને તે પછી તે ત્યાં
શ્રી ભગવતી સૂત્ર : ૧૪