Book Title: Acharangasutram Sutrakrutangsutram Cha
Author(s): Sagaranandsuri, Anandsagarsuri, Jambuvijay
Publisher: Motilal Banarasidas
View full book text ________________
214
eeseccceseaeeeeeeeeeee
geeeeeeee
कमादितः प्रभधाय सहगतरूपचर्यानच्या
सूत्रकृताङ्गं परिजविय हंता जाव उवक्खाइत्ता भव ॥से एगइओ सोवणियभावं पडिसंधाय तमेव सुणगं वा
२ क्रिया२ श्रुतम्क- अन्नयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ ॥ से एगइओ सोवणियंतियभावं पडिमंधाय तमेव
स्थानाध्यः के शीला- मणुस्मं वा अन्नयरं वा तसं पाणं हंता जाव आहारं आहारेति, इति मे महया पावहिं कम्मेहिं अत्ताणं अधर्मपथेदीयावृत्तिः उवग्याइत्ता भवद ॥ सूत्रं ३१॥
ऽनुगामुक॥३२०॥
स एकः कदाचिमिस्त्रिंशः साम्प्रतापेक्षी अपगतपरलोकाध्यवसायः कर्मपरतया भोगलिप्मुः संसारस्वभावानुवर्ती आत्मनिमित्तं । त्वाचा: वेत्येतान्यनुगामुकादीन्यन्यकर्तव्यहेतुभूतानि चतुर्दशासदनुष्ठानानि विधत्ते, तथा-ज्ञातयः-स्वजनास्तन्निमित्तं तथाऽगारनिमित्त-गृ-18 | हसंस्करणार्थ सामान्येन वा कुटुम्बार्थ परिवारनिमित्तं वा-दासीदासकर्मकरादिपरिकरकृते तथा ज्ञात एव ज्ञातकः-परिचितस्तमुद्दिश्य तथा सहवासिकं वा-प्रातिवैश्मिकं निश्रीकृत्यैतानि वक्ष्यमाणानि कुर्यादिति संबन्धः । तानि च दर्शयितुमाह-'अदुवे'-12
त्यादि, अथवेत्येवं वक्ष्यमाणापेक्षया पक्षान्तरोफ्लक्षणार्थः, गच्छन्तमनुगच्छतीत्यनुगामुकः, स चाकार्याध्यवसायेन विवक्षितस्थान18| कालाद्यपेक्षया विरूपकर्तव्यचिकीर्षुस्तं गच्छन्तमनुगच्छति, अथवा तस्यापकर्तव्यस्यापकारावसरापेक्ष्युपचरको भवति, अथवा
तस्य प्रातिपथिको भवति-प्रतिपथं-संमुखीनमागच्छति, अथवाऽऽत्मखजनार्थ संधिच्छेदको भवति-चौर्य प्रतिपद्यते, अथवोर!ः
मेषेश्वरत्यारम्रिक अथवा सौकरिको भवति, अथवा शकुनिभिः-पक्षिभिश्वरतीति शाकुनिकः अथवा वागुरया-मृगादिबन्धनरज्ज्वा ॥३२॥ शचरति वागुरिकः, अथवा मत्स्यैश्चरति मात्स्यिकः, अथवा गोपालभावं प्रतिपद्यते, अथवा गोघातकः स्याद् , अथवा श्वभिश्चरति |
शीवनिकः शुना परिपालको भवतीत्यर्थः, अथवा 'सोवणियंति श्वभिः पापाई कुर्वन्मृगादीनामन्तं करोतीत्यर्थः ॥1॥ तदेवमेतानि चतुर्दशाप्युद्दिश्य प्रत्येकमादितः प्रभृति विवृणोति-तत्रकः कश्चिदात्मायर्थ अपरस्य गन्तुामान्तरं किञ्चिद्रव्यजात| मवगम्य तदादित्सुस्तस्यैवानुगामुकभावं 'प्रतिसंधाय सहगन्तभावेनानुकूल्यं प्रतिपद्य विवक्षितवञ्चनावमरकालाद्यपेक्षी तमेव गच्छन्तमनुव्रजति, तमेव चाभ्युत्थानविनयादिभिरत्यन्तोपचारैरुपचर्यानुव्रज्य च विवक्षितमवसरं लब्ध्वा तस्यासी हन्ता दण्डादिभिः तथा छेत्ता खड्गादिना हस्तपादादेः तथा भेत्ता वज्रमुट्यादिना तथा लुम्पयिता केशाकर्षणादिकदर्थनंतः तथा विलुम्पयिता कशाप्रहारादिभिरत्यन्तदुःखोत्पादनेन तथा अपदावयिता जीविताम्यपरोपणतो भवतीत्येवमादिकं कृखाऽऽहारमाहारयत्यसौ,
एतदुक्तं भवति-गलकर्तकः कश्चिदन्यस्य धनवतोऽनुगामुकभावं प्रतिपद्य तं बहुविधैरुपायैर्विश्रम्भे पातयिता भोगार्थी मोहान्धः & साम्प्रतेक्षितया तस्स रिक्थवतोऽपकृत्याहारादिका भोगक्रियां विधत्ते । इत्येवमसी महद्भिः क्रूरैः कर्मभिः-अनुष्ठानमहापातकभूतैर्वा तीव्रानुभावदीपस्थितिकैरात्मानमुपख्यापयिता भवति, तथाहि-अयमसौ महापापकारीत्येवमात्मानं लोके ख्यापयति, अष्टप्रकारेर्वा कर्मभिरात्मानं तथा बन्धयति यथा लोके तद्विपाकापादितेनावस्थाविशेषेण सता नारकतिर्यड्नरामररूपतयाऽऽख्यात इति ॥ तदेवमेकः कश्चिदकर्तव्याभिसंधिना परस्य स्वापतेयवतस्तद्वचनार्थमुपचरकभावं 'प्रतिसंधाय' प्रतिज्ञाय पश्चात्तं नानाविधैर्विनयोपार्यरुपचरति, उपचर्य च विश्रम्भे पातयिखा तद्रव्यार्थी तस्य हन्ता छेत्ता भेत्ता यावदपद्रावयिता भवतीत्येवमसावात्मानं 'महद्भिः' बृहद्भिः पापैः कर्मभिः उपाख्यापयिता भवतीति ॥ अथैकः कश्चित्प्रतिपथेन-अभिमुखेन चरतीति प्रातिपथिकस्तद्भाव प्रतिपद्यापरस्यार्थवतस्तदेव प्रातिपथिकलं कुर्वन् प्रतिपथे स्थित्वा तस्यार्थवतो विश्रम्भतो हन्ता छेत्ता यावदप
द्रावयिता भवतीत्येवमसावात्मानं पापैः कर्मभिः ख्यापयतीति । अथैकः कश्चिद्विरूपकर्मणा जीवितार्थी 'संधिच्छेदकभावं'18 मुत्रकृताङ्गे खत्रखननवं प्रतिपद्यानेनोपायेनात्मानमहं कर्तयिष्यामीत्येवं प्रतिज्ञां कृता तमेव प्रतिपद्यते, ततोऽसौ संधिं छिन्दन्-खत्रं खनन्
२क्रिया२श्रुतस्क- प्राणिनां ( हन्ता) छेत्ता भत्ता विलुम्पयिता भवतीति, एतच्च कृखाऽऽहारमाहारयतीति, एतच्चोपलक्षणमन्यांश्च कामभोगान्
स्थानाध्य. न्धे शीला- स्वतो मुझेऽन्यदपि ज्ञातिगृहादिकं पालयतीत्येवमसी महद्भिः पापैः कर्मभिरात्मानमुपख्यापयति ॥ अथैकः कश्चिदसदनुष्ठायी
अधर्मपक्षेकीयावृत्तिः । घुघुरादिना ग्रन्थिच्छेदकभावं प्रतिपद्य तमेवानुयाति, शेषं पूर्ववत् ॥ अथैकः कश्चिदधर्मकर्मवृत्तिः उरभ्रा-उरणकास्तैश्चरति
ऽनुगामुक
त्वाचा: ॥३२॥
यः स औरभ्रिकः, स च तदूर्णया तन्मांसादिना वाऽऽत्मानं वर्तयति, तदेवमसौ तद्भावं प्रतिपद्योरभ्रं वाऽन्यं वा त्रसं प्राणिनं |स्वमांसपुष्टयर्थ व्यापादयति, तस्य वा हन्ता छेत्ता भेत्ता भवतीति शेषं पूर्ववत् ॥ अत्रान्तरे सौकरिकपदं, तच्च म्वबुद्ध्या व्याख्येय, सौकरिकाः-श्वपचाश्चाण्डालाः खट्टिका इत्यर्थः ॥ अथैकः कश्चित् क्षुद्रसवो 'वागुरिकभावं' लुब्धकलं 'प्रनिसंधाय' प्रतिपद्य वागुरया 'मृगं हरिणमन्यं वा त्रसं प्राणिनं शशादिकमात्मवृत्त्यर्थ स्वजनाद्यर्थं वा व्यापादयति, तस्य च हन्ता छेत्ता भेत्ता भवति, शेषं पूर्ववत् ॥ अथैकः कश्चिदधमोपायजीवी शकुना-लावकादयस्तैश्चरति शाकुनिकस्तद्भाव प्रति| संधाय तन्मांसाद्यर्थी शकुनमन्यं वा वसं व्यापादयति, तस्य च हननादिकां क्रियां करोतीति, शेषं पूर्ववत् ॥ अथैकः कश्चिदधमाधमो मात्स्यिकभावं प्रतिपद्य मत्स्यं वाऽन्य(वा)जलचरं प्राणिनं व्यापादयेत् , हननादिकाः वा क्रियाः कुर्यात् , शेष सुगमम् ॥ अथैकः कश्चिद्गोपालकमा प्रतिपद्य कस्याश्चिद्गोः कुपितः सन् तां गां 'परिविच्य' पृथक् कृखा तस्या हन्ता ॥३२॥ छत्ता भेत्ता भूयो भूयो भवति, शेषं पूर्ववत् ॥ अथैकः कश्चित्क्रूरकर्मकारी गोघातकभावं प्रतिपद्य गामन्यतरं वा त्रसंग प्राणिनं व्यापादयेत् , तस्य च हननादिकाः क्रियाः कुर्यादिति ॥ अथकः कश्चिजघन्यकर्मकारी 'शौवनिकभावं प्रति
Resesedesesese
cacoesesecevestoroch
389
0
92e
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764