Book Title: Acharangasutram Sutrakrutangsutram Cha
Author(s): Sagaranandsuri, Anandsagarsuri, Jambuvijay
Publisher: Motilal Banarasidas
View full book text ________________
249
celesedeseverseseeeeesec
तथा चोकम् -"घटमौलिसुवर्णार्थी, नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्य, जनो याति सहेतुकम् ।।१॥ इत्यादि । तदेवं नित्यानित्यपक्षयोर्व्यवहारोन विद्यते, तथाऽनयोरेवानाचारं विजानीयादिति स्थितम् ॥३॥ तथाऽन्यमप्यनाचारं प्रतिषेदुकाम आह
समुच्छिहिंति सत्यारो, सवे पाणा अणेलिसा । गंठिगा वा भविस्संति, सासयंति व णो वए ॥ ४॥ एएहिं दोहिं ठाणेहिं, ववहारो ण विजह । एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥५॥ (सूत्रं) सम्यक्-निरवशेषतया 'उच्छेत्स्यन्ति' उच्छेदं यास्यन्ति-क्षयं प्राप्स्यन्ति सामस्त्येनोत्-प्राबल्येन सेत्स्यन्ति वा सिद्धिं यास्यन्ति, के ते?-शास्तारः-तीर्थकृतः सर्वज्ञास्तच्छासनप्रतिपन्ना वा 'सर्वे निरवशेषाः सिद्धिगमनयोग्या भव्याः, ततश्चोच्छिन्नभव्यं जगत्स्यादिति, शुष्कतकाभिमानग्रहगृहीता युक्तिं चाभिदधति-जीवसद्भावे सत्यप्यपूर्वोत्पादाभावादभव्यस्य च सिद्धिगमनासंभवा-४ | कालस चाऽऽनन्त्यादनारत सिद्धिगमनसंभवेन तव्ययोपपत्तेरपूर्वायाभावाद्भव्योच्छेद इत्येवं नो वदेत् , तथा सर्वेऽपि 'प्राणिनो' | जन्तवः 'अनीशा' विसदृशाः सदा परस्परविलक्षणा एव, न कथश्चित्तेषां सादृश्यमस्तीत्येवमप्येकान्तेन नो वदेव , यदिवासर्वेषां भव्यानां सिद्धिसद्भावेऽवशिष्टाः संसारे 'अनीशा' अभव्या एव भवेयुरित्येवं च नो वदेव , युक्तिं चोत्तरत्र वक्ष्यति । तथा कर्मात्पको ग्रन्थो येषां विद्यते ते ग्रन्थिकाः, सर्वेऽपि प्राणिनः कर्मग्रन्थोपेता एव भविष्यन्तीत्येवमपि नो वदेत्, इदमुक्त | भवति-सर्वेऽपि प्राणिनः सेत्स्वन्त्येव कर्मावृता वा सर्वे भविष्यन्तीत्येवमेकमपि पक्षमेकान्तिकं नो वदेत् । यदिवा-'ग्रन्धि
का' इति अन्धिकसचा भविष्यन्तीति, ग्रन्थिभेदं कर्तुमसमर्था भविष्यन्तीत्येवं च नो वदेव, तथा 'शाश्वता' इति शास्तार सूत्रक 'सदा सर्वकालं स्थायिनस्तीर्थकरा भविष्यन्ति 'नसमुच्छेस्यन्ति' नोच्छेदं यास्यन्तीत्येवं नो वदेदिति ॥४॥ तदेवं दर्शनाचारवासूत्रकृताङ्गे
18 दैनिषेध' वाचारेण प्रदाधुना युक्ति दर्शयितुकाम आह-एतयोः अनन्तरोक्तयोयोः स्थानयोः, तद्यथा-शास्तारः क्षयं | ५आचार२ धुतस्क-18 यास्वन्तीति शाश्वता वा भविष्यन्तीति, यदिवा सर्वे शास्तारस्तद्दर्शनप्रतिपमा वा सेत्स्यन्ति शाश्वता वा भविष्यन्ति, यदिवा सर्वे श्रुताध्य. न्धे शीला- प्राणिनो पनीदृशाः-विसदृशाः सदृशा वा, तथा ग्रन्थिकसत्त्वास्तद्रहिता वा भविष्यन्तीत्येवमनयोः स्थानयोर्व्यवहरणं व्यवहारस्तदद्वीयावृतिः
स्तिले युक्तेरभावाम विद्यते, तथाहि-यत्तावदुक्तं 'सर्वे शास्तारः क्षयं यास्सन्ती'त्येतदयुक्तं, क्षयनिबन्धनस्य कर्मणोऽभावात्सि॥३७३॥
द्धानां क्षयाभावः, अथ भवस्थकेवल्यपेक्षयेदमभिधीयते, तदप्यनुपपन्न, यतोऽनाघनन्तानां केवलिनां सद्भावात्प्रवाहापेक्षया तदभावाभावः । यदप्युक्तम्-'अपूर्वस्याभावे सिद्धिगमनसद्भावेन च व्ययसद्भावाद्भव्यशून्यं जगत् स्या'दित्येतदपि सिद्धान्तपरमार्थावेदिनो वचनं, यतो भव्यराशे राद्धान्ते भविष्यत्कालस्येवानन्त्यमुक्तं, तचैवमुपपद्यते यदि क्षयो न भवति, सति च तस्मिन् आनन्त्यं न स्यात्, नापि चावश्यं सर्वस्यापि भव्यस्य सिद्धिगमनेन भाव्यमित्यानन्त्याद्भव्यानां तत्सामग्र्यभावाद्योग्यदलिकप्रतिमावत्तनुपपसिरिति । तथा नापि शाश्वता एव, भवस्थकेवलिनां शास्तूणां सिद्धिगमनसद्भावात्प्रवाहापेक्षया च शाश्वतखमतः कथश्चिच्छाश्वताः कथंचिदशावता इति । तथा सर्वेऽपि प्राणिनो विचित्रकर्मसद्भावामानागतिजातिशरीराङ्गोपाङ्गादिसमन्वितसादनीदृशाः-विसरशास्त४ थोपयोगासंख्येयप्रदेशखामूर्तखादिभिर्धमैः कथश्चित्सदृशा इति, तथोल्लसितसवीर्यतया केचिद्भिमग्रन्थयोऽपरे च तथाविधपरिणा8 माभावाद् ग्रन्थिकसत्त्वा एव भवन्तीत्येवं च व्यवस्थिते नैकान्तेनैकान्तपक्षो भवतीति प्रतिषिद्धः, तदेवमेतयोरेव द्वयोः स्थानयोरु-8॥७३॥ तनीत्याऽनाचारं विजानीयादिति स्थितम् । अपिच-आगमे अनन्तानन्तास्वप्युत्सर्पिण्यवसर्पिणीषु भव्यानामनन्तभाग एव सिद्ध
१ दर्शनानाचारवादनिषेधं प्र० । २ दर्शनाचारविषये वादस्य निषेध । ३ योग्यता च सामम्याग्रुपेततारूपा । ४ सकलभव्यानां मुक्त्यनुपपत्तेः । तीत्ययमर्थः प्रतिपाद्यते, यदा चैवंभूतं तदानन्त्यं तत्कथं तेषां क्षयः, युक्तिरप्यत्र-संबन्धिशब्दावेतो, मुक्तिः संसारं विना न भवति, संसारोऽपि न मुक्तिमन्तरेण, ततश्च भव्योच्छेदे संसारस्याप्यभावः स्यादतोऽभिधीयते नानयोर्व्यवहारो युज्यत इति॥५॥ अधुना चारित्राचारमङ्गीकृत्याह
जे के खुरगा पाणा, अदुवा संति महालया। सरिसं तेहि बेरंति, असरिसंती य णो वदे ॥६॥ एएहिं दोहिं ठाणेहिं, ववहारो ण विजई। एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥७॥ (सूत्रं)
ये केचन क्षुद्रकाः सत्त्वाः-प्राणिन एकेन्द्रियद्वीन्द्रियादयोऽल्पकाया वा पञ्चेन्द्रिया अथवा 'महालया' महाकायाः 'सन्ति' विद्यन्ते तेषां च क्षुद्रकाणामल्पकायानां कुन्थ्वादीनां महानालयः-शरीरं येषां ते महालया-हस्त्यादयस्तेषां च व्यापादने सदृशं | 'वैर'मिति वज्रं कर्म विरोधलक्षणं वा वैरं तत् 'सदृशं समानं तुल्यप्रदेशवात्सर्वजन्तूनामित्येवमेकान्तेन नो वदेत् , तथा 'विसह
शम्' असदृशं तद्वयापत्तौ वैरं कर्मबन्धो विरोधो वा इन्द्रियविज्ञानकायानां विसदृशवात् सत्यपि प्रदेशतुल्यले न सदृशं वैरमि| त्येवमपि नो वदेव , यदि हि वध्यापेक्ष एव कर्मबन्धः स्वात्तदा तत्तदशाकर्मणोऽपि सादृश्यमसादृश्यं वा वक्तुं युज्येत, न च तद्वशादेव | बन्धः अपि खध्यवसायवशादपि, ततश्च तीब्राध्यवसायिनोऽल्पकायसत्त्वव्यापादनेऽपि महरिम् , अकामस्य तु महाकायसत्त्वव्यापादनेऽपि स्वल्पमिति ॥ ६॥ एतदेव सूत्रेणैव दर्शयितुमाह-आभ्यामनन्तरोक्ताभ्यां स्थानाभ्यामनयोर्वा स्थानयोरल्पकायमहाकायव्यापादनापादितकर्मबन्धसदृशखास शखयोर्व्यवहरणं व्यवहारो नियुक्तिकखान युज्यते, तथाहि-न वध्यस्य सहशखमसदृशवं १ अत्र हि इखदीर्घत्वव घटतदभाववत्सत्त्वापेक्षता न तु कार्यकारणरूपेण, तथा च न मुक्तिमन्तरेण न संसार इत्यत्र विरोभः ।
eeeeeeeeeeeeeeeeeeeeeeeeeeeesesesesese
वा वैरं तत् नया इन्द्रियविज्ञानका
esteectseatstetteeraca
सादृश्यमसादृश्या
तु महाक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764