________________ विहार 1314 - अभिधानराजेन्द्रः - भाग 6 विहार स भिक्षुर्यदि ग्रामान्तराले यवसं-गोधूमादिधान्यं शकटस्कन्धावारनिवेशादिकंवा भवेत्तत्र बहुपायसम्भवात्तन्मध्येन सत्परस्मिन् पराक्रमे न गच्छेत्, शेषं सुगममिति। (24) प्रातिपथिकपृच्छायां विधिमाहसे भिक्खू वा भिक्खुणी वा गामाणुगामं दूइजमाणे अंतरा से पाडिवहिया उवागच्छिज्जा, ते णं पाडिवहिया एवं वइजा आउसंतो! समणा ! केवइए एस गामे वा० जाव रायहाणी वा केवइया इत्थ आसा हत्थी गामपिंडोलगा मणुस्सा परिव-संति। से बहुभते बहुउदए बहुजणे बहुजवसे, से अप्पभत्ते अप्पुदए अप्पजणे अप्पजवसे ? एयप्पगाराणि पसिणाणि पुच्छिज्जा, एयप्पगाराणि पुट्ठो वा अपुट्ठो वा नो वागरिजा, एवं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं जं सबढेहिं सहिते सयाजइजासि। (सू०-१२६) त्ति बेमि।। 'से' तस्य भिक्षोरपान्तराले गच्छतः प्रातिपथिकाः-सम्मुखाः पथिका भवेयुः, तेचैवं वदेयुर्यथा आयुष्मन्! श्रमण! किम्भूतोऽयं ग्रामः ? इत्यादि पृष्टो न तेषामाचक्षीत, नापितान पृच्छदिति पण्डिाऽथः, एतत्तस्य भिक्षोः सामग्यमिति। आचा०२ श्रु०१ चू 3 अ०२ उ०। (25) मार्गे वप्रादीनि नाङ्गुल्या दर्शयते / इहानन्तरं गमनविधिः प्रतिपादितः इहाऽपि स एव प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्याऽऽदिसूत्रम् से भिक्खू वा भिक्खुणी वा गामाणुगामं दूइज्जमाणे अंतरा से वप्पाणिवा जाव दरीओ वा० जाव कूडागाराणि वा पासायाणि वा नूमगिहाणि वा रुक्खगिहाणि वा पव्वयगिहाणि वा रक्खं वा चेइयकडं थूमं वा चेइयकडं आएसणाणि वा० जाव भवणगिहाणि वा नो बाहाओ पगिज्झिय पगिज्झिय अंगुलिआए उद्विसिय उद्दिसिय ओणमिय ओणमिय उन्नमिय उन्नमिय निज्झाइजा, तओ संजमामेव गामाणुगामं दूइज्जे-या।। स भिषामाद् ग्राभान्तरं गच्छन् यद्यन्तराले एतत्पश्येत्, तद्यथापरिखाः प्राकारान् कूटागारान्- पर्वतोपरि गृहाणि नूमगृहाणि-भूमिगृहाणि, वृक्षप्रधानानि तदुपरि वा गृहाणि वृक्षगृहाणि, पर्वतगृहाणि-- पर्वतगुहाः, 'रुक्खं वा चेइअकडं' ति वृक्षस्याऽधो व्यन्तरादिस्थलकं स्तूषां वा-व्यन्तरादिकृतं-तदेवमादिकं साधुना भृशं बाहुं प्रगृह्याउत्क्षिप्य तथाऽङ्गुलीः प्रसार्य तथा कायमवनम्योन्नम्य वा न दर्शनीयं नाप्यवलोकनीयं, दोषाश्चात्र दग्धमुषितादौ साधुराशङ्कयेताजितेन्द्रियो वासम्भाव्येत, तत्स्थः पक्षिगणा वा सन्त्रासं गच्छेत्, एतद्दोषभयात्संयत एव दूयेत्-गच्छेदिति। मार्गे, कच्छादीनि नाङ्गुल्या प्रदर्शयेत्, तथा से भिक्खू वा मिक्खुणी वा गामाणुगाम दूइजेजमाणे अंतरा से कच्छाणि वा दवियाणि वा नूमाणि वा वलयाणि वा गहणाणि वा गहणविदुग्गाणि वा वणाणि वा वणविदुग्गाणि वा पव्वयाणि वा पव्वयविदुम्गाणि वा आगडाणि वातलागाणि वा दहाणि वानईओ वा वावीओ वा पुक्खरिणीओ वा दीहियाओ वा गुंजालियाओ वा सराणि वा सरंपंतियाणि वा सरसरपंतियाणि दानो बाहाओ पगिज्झिय पगिज्झिय० जाव निज्झाइजा, केवली बूयाआदाणमेयं / जे तत्थ मिगा वा पसू वा पक्खी वा सरीसिवा वा सीहा वा जलचरा वा थलचरा वा खहचरा वा सत्ता ते उत्तसिज्ज वा वित्तसिज वा वाडं वा सरडं वा कंखिज्जा, चारित्ति मे अयं समणे, अह भिक्खू णं पुथ्वोवदिट्ठपत्तिण्ण०४ जं नो बाहाओ पगिज्झिय पगिज्झिय निज्झाइजा, तओ संजयामेव आयरियउवज्झाएहि सद्धिंगामाणुग्गामं दूइञ्जिजा॥ (सू०-१२७) स भिक्षुर्गामान्तरं गच्छेत् , तस्य च गच्छतो यद्येतानि भवेयु, तद्यथा-- कच्छाः-नद्यासन्ननिम्नप्रदेशा मूलकवालुङ्कादिवाटिका वा 'दवियाण' त्ति अटव्यां घासार्थ राजकुलावरुद्धभूमयः निम्नानिग दीनि वलयानिनद्यादिवेष्टितभूमिभागाः गहनं-निर्जलप्रदेशोऽरण्यक्षेत्रं वा गुञ्जालिकाःदीर्घा गम्भीराः कुटिलाः लक्ष्णाः जलाशयाः सरःपङ्क्तयः--प्रतीताः, 'सरःसरःपङ्क्तयः' - परस्परसंलग्नानि बहूनि सरांसीति, एवमादीनि बाह्लादिनान प्रदर्शयेत्नावलोकयेद्वा, यतः केवली ब्रूयात्-कर्मोपादानमतेत्, किमिति ? यतो ये तत्स्थाः पक्षिमृगसरीसृपाऽऽदयस्ते त्रासं गच्छेयुः, तदावासिनां वा साधुविषयाऽऽशङ्का समुत्पद्येत। अथ साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथा न कुर्यात्। आचार्योपाध्यायादिभिश्च गीताथैः सह विहरेदिति। (26) साम्प्रतमाचार्यादिनासह गच्छतः साधोर्विधिमाह--- से भिक्खू वा भिक्खुणी वा आयरियउवज्झाएहिं सद्धिं गामाणुगामं दूइज्जमाणे नो आयरियउवज्झायस्स हत्थेण वा हत्थां० जाव अणासायमाणे तओ संजयामेव आयरियउवज्झाएहि सद्धिं० जाव दूइजिञ्जा। से भिक्खू वा भिक्खुणी वा आयरियउवज्णाएहिं सद्धिं दूइजमाणे अंतरा से पाडिवहिया उवागच्छिना, तेणं पाडिवहिया एवं वइज्जा आउसंतो! समणा ! के तुन्भे ? कओ वा एह? कर्हि वा गच्छिहिह ? जे तत्थ आयरिए वा उवज्झाए वा से मासिज वा वियागरिजवा, आयरियउवज्झायस्स भासमाणस्सवा वियागरेमाणस्सवानो अंतरा भासं करिजा, तओ संजयामेव अहाराइणिएण सद्धिं० जाव वा दूइलिजा / / से भिक्खू वा मिक्खुणी वा अहाराइणियं गामाणुगामं दूइज्जमाणों राइणियस्स हत्थेण हत्थं० जाव अणासायमाणे तओ संजयामेव अहासइणियंगामाणुगामंदूइंजिला॥सेभिक्खूवाभिक्खुणी