Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1438
________________ दुट्टिकाय 1414 - अभिधानराजेन्द्रः - भाग 6 वुड्डावास त्तियणं' ति किं प्रत्ययं-कारणमाश्रित्येत्यर्थः जम्मणमहिमासु व' त्ति ! वुड्डाऽणुग-त्रि०(वृद्धाऽनुग) वृद्धाननुगच्छतीति वृद्धानुगः / तत्र वृद्धाजन्ममहिमासु जन्मोत्सवान् निमित्तीकृत्येत्यर्थः / भ०१४ श०२ उ०। स्तपः श्रुतपर्यायवयःप्रभृतयस्तदाचरितानुष्ठायी। दर्श०२ तत्त्व / वुड्ड-त्रि०(वृद्ध)"दग्ध-विदग्ध–वृद्धि–वृद्धे ढः" / / 8 / 2 / 40 / / इति संयुक्त- परिणतमतिपुरुषसेवके, ध०१ अधि०। वृद्धजनानुगत्या हि प्रवर्तमान: स्य ढः / "द्वितीयतुर्ययोरुपरि पूर्वः" |8||6|| इति ढोपरि डः / पुमान न जातुचिदपि विपदः पदं भवति / ध०१ अधि०। प्रव० / वृद्धान् प्रा० / श्रुतेन पयरिण वयसा च महति, व्य०५ 30 / सूत्र० स्थधिरे, ग० परिणतमतीननुगच्छति गुरुजनबुद्ध्या सेवत इति वृद्धानुगः / प्रव० 3 अधि०। प्रवसे,००१ अधि०१७गुण! सच-''मध्यमः सप्तमि 236 द्वार। यावत्परतो वृद्ध उच्यते।" आचा०१ श्रु०२ अ०१ 30 सातिवर्षेभ्य वुड्डा (ढ)वास-पुं०(वृद्धा (द्ध) वास) वृद्धगत आवारा वृद्धावासः। पं० उपरि वृद्धः / अन्ये त्याहुः-अर्वागपीन्द्रियादिहानिदर्शनात षष्टिवर्षेभ्यो- चू०१ कल्प०। ऽप्युपरि वृद्धोऽभिधीयते / ग०१ अधि०। ध०। सप्ततिवर्षाणां मतान्रा सम्प्रति वृद्धावासशब्दस्य व्युत्पत्तिमाहपेक्षया षष्टिवर्षाणा वा उपरिवर्तिनि, पिं०। तापसे, अनु०। प्रथम-मुत्पन्न बुवस्स उ जो वासो, वुद्धिं पगतो उ कारणेणं तु / त्वात् प्रायो वृद्धकाले दीक्षाप्रतिपत्तेः / ज्ञा० 1 श्रु०१४ अ०] एसो तु वुड्डवासो, तस्स उकालो इमो होइ॥५१६|| पितृमातुलादी, सूत्र० 1 श्रु०२ अ० 1 उ०। स्थविरस्यार्यकालकस्य वृद्धस्य-जरसा परिणतस्थ परिक्षीण जावतस्य वसो वृद्ध-वासः / शिष्ययोः संप्रज्वलितार्यभद्रयोः शिष्ये, कल्प० 2 अधि० 8 क्षण / "बुढंति देशी पदत्वादवदग्धम्। विनष्ट, बृ०१ उ०२ प्रक०। अथवा-वृद्धः कारागनशन रागेण वृद्धि गतो वासो वृद्ध-वासः / एष खलु वृद्धवासो वृद्धवः / दार्थः, तर तुवृद्धवासस्य कालोऽयं-वक्ष्यमाणा वुलकुमारी-स्त्री०(वृद्धकुमारी) बृहत्त्वादपरिणीतत्वाच बृहत्कुमारी / धन्यादिभेदभिन्ना भवति। अधिकवयःकन्यायाम, ज्ञा०२ श्रु०१ वर्ग०१ अ० / तमेवाहवुडत्त-न०(दृद्धत्व) जरायाम, आचा०! अंतोमुहुत्तकालं, जहन्नमुक्कोसपुवकोडीओ। "गात्र सङ्कुचित गतिर्विगलिता दन्ताश्च नाशं गता, मुत्तुं गिहिपरियागं, जंजस्स व आउयं तित्थे / / 526 // दृष्टिम्यिति रूपभव हसते वक्त्रंच लालायते। वृद्धवासो जघन्येनान्तर्मुहूर्तकालम्। कथमिति चेत् ? उच्यते वृद्धवासवाक्यं नैव करोति वान्धवजनः पत्नी न शुश्रूषते, बुद्ध्या स्थितस्थान्तर्मुहूर्तानन्तरं मरणभावादुत्कर्षतः पूर्वकोटिगृहिपर्याय धिक्कष्टं जरयाऽभिभूतपुरुषं पुत्रोऽप्यवज्ञायते॥१॥ नववर्षलक्षणं मुक्त्वा नववर्षोना पूर्वकोटी इत्यर्थः / कधमेतावान्कालो न विभूषणमस्य युज्यते, न च हास्य कुत एव विभ्रमः। वृद्धवासस्य लभ्यते इति चेत् ? कोऽपि नववर्षप्रमाण एवं श्रमणो जातः, अथ तेषु च र्तते जनो, ध्रुवमायाति परां विडम्बनाम्॥२॥" स च श्राभण्यपरिग्रहात्तदनन्तरमेव प्रतिकूलकर्मोदयवशतः क्षीण"जज करेइ त तं, न सोहए जोव्वणे अतिकते / पुरिसस्स महिलिगाए, जवाबलतया रोगेण वा विहर्तुमसमर्थो जातस्तत एकत्र यासो यथोक्त कालमानो भवति। इचोकर्षतो वृद्धवासकालपरिमाणं भगवत ऋषभएक धम्म यमुत्तूण॥१॥" आचा०१ श्रु०२ अ०१ उ०। तीर्थकरतीर्थान्यधिकृत्याह-यस्य वा तीर्थकरस्य तीर्थे यत् उत्कृष्टमायुःवुड्डवाइसूरि-पुं०(वृद्धवादिसूरि) लाढदेशे भृगुकच्छनगरे कर्णाटभद्र प्रमाणं वर्षनवकहीनं तस्य तीर्थे तावान् उत्कृष्ट वृद्धवासकालः / तत्र दिवाकरस्य वाटजेतरि आचार्य, ती०४५ कल्प। योऽसौ जरापरिणामेन वृद्धवासीभूतः स एकादृशः। वुड्डवाय-पुं०(वृद्धवाद) प्रव्रज्यादानादनन्तरं संलेखनापर्यन्त साधुधर्म, केया विजा चरियं लाघवेणं, आचा०१ श्रु०८ अ०१ उ०। ततो तवो देसितो सिद्धिमग्गो / वुड्डसावग-पुं०(वृद्धश्रावक) भरतादिकाले श्रावकाणामेव संता पश्वाद् ब्राह्मणत्वभावाद / ब्राह्मणेषु, अनु० / ज्ञा०। अहाविहिं संजमं पालइत्ता, वुड्डसील-त्रि०(वृद्धशील) निभृतशीले, अवञ्चनशीले, दशा०१ श्रु० 4 अ०। दीहाउणो वुड्डवासस्स कालो॥५३०।। वुद्धसीलया-स्त्री०(वृद्धशीलता) वपुर्मनसोर्निर्विकारतायाम्, स्था० 8 विद्या नाम- सूत्रार्थतदुभयग्रहणं तत्कृतम्, तद्यथा-द्वादश वर्षाणि ठा०३ उ० / वपुषि मनसि च निभृतस्वभावतायाम्, उत्त० 1 अ०। सूत्रग्रहणं कृतं, द्वादश वर्षाण्यर्थग्रहणं, तदनन्तरं चरित देशदर्शनाय दशा० / वृद्धशीलो-निभृतशीलः अवञ्चनशील इति यावत् / अर्थ- द्वादश वर्षाणि भ्रमणं कृतम्। तथा-सदैव लाधवेन उपकरणालाघवादिना ग्रहणात्-बद्धषु ग्लानादिषु सम्यग् वैयावृत्त्या-दिकरणकारापणयोरुद्युक्तो वर्तितम्, यथाप्तं चतुर्थ-षष्ठाऽऽदिरूपं नाना-कारं तपः, तथाभवति एवं विधः, अथवा-वृद्धशीलता च दूषितमनसि च निभृत- अनिहितबलवीर्येण देशदर्शनानन्तरं द्वादश वर्षाण्यव्यवच्छित्ति स्वभावतानिर्दिकारनेति यावत्। दशा० 1 श्रु०४ अ०। व्य०। आ०म०। कुर्वता ज्ञानादिकः सिद्धिमार्गो देशितः सदैव च यथाविधि श्रुतापवुड्डा-स्त्री०(वृता) अतिक्रान्तयौवनायाम, ग० 2 अधि० देशेन / सप्तदशविधः संयमः परिपालितस्तं सकलकालं संयम यथाविधि

Loading...

Page Navigation
1 ... 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492