Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1437
________________ वुग्गाहिय 1413- अभिधानराजेन्द्रः - भाग 6 वुट्टिकाय यत्ते व्युद्ग्राहितादिभिः किमपि शक्यादिदर्शनमन्यद्वा-भारता- | किंचिदेतत् / द्वा० 28 द्वा०। दिकंमिथ्याश्रुतमभिगृहीतमभिगृहीतमाभिमुख्येनोपादयेतया स्वीकृत | वुट्ठाणवत्ति(ण)-त्रि०(व्युत्थानवर्तिन) योगप्रतिपन्थिदशावस्थिते, द्वा० तदामरणान्तं न मुञ्चन्ति, अत्रैव चैतेषां सम्यक्त्वमपिन लगति कुतश्चारित्र 25 द्वा०॥ गुणा इति। दुट्ठि-स्त्री०(वृष्टि) वर्षणं वृष्टिः। अधःपतने, स्था० 3 ठा० 3 उ० / महावर्षे, कथं पुनरमीषां सम्यक्त्वमपि न लगतीत्याह-- भ०३ श०७ उ०।"आदित्याज्जायते वृष्टिर्वृष्टरन्नं ततः प्रजाः।" दश० सोयसुयघोररणमुह-दारभरणपेयकिच्चमइएसुं / 10 // सग्गेसु देवपूयण-चिरजीवणदाणदिहेसु // 348|| दुट्ठिकाय-j०(वृष्टिकाय) वर्षणधर्मयुक्तस्योदकस्य राशौ, स्था० 3 ठा० इचेवमाइलोइय--कुस्सुइवुग्गाहणा कुहियकन्ना / 30 // फुडमवि दाइज्जतं, गिण्हंति न कारणं केइ॥३४६।। अथ वृष्टिकायकरणरूपं तमेव देवेन्द्रादिदेवानां दर्शयन् इह भारतादौ शौचसुतघोररणमुखस्वदारभरणपेतकृत्यमयेषु देवपूजन प्रस्तावनापूर्वकमाहचिरजीवनदानदृष्टषु च स्वर्गेषु ये भाविता भवन्ति / तथा शौचविधानात्, अत्थि णं भंते ! पजने कालवसी वुट्टिकायं पकरेंति ? पुत्रोत्पादनात, घोरसमरशिरःप्रवेशात, धर्मपत्नीपोषणात्, पिण्ड- हंता अस्थि / जाहे णं भंते ! सक्के देविंदे देवराया वुट्टिकायं प्रदानादि प्रत्येक कर्मविधानात, वैश्वानरादिदेवपूजनात्, चन्द्रसहस्रा काउकामे भवति से कहमियाणिं पकरेंति ? हंता गोयमा ! ताहे दिरूपचिरकालजीवनात्, धनुःधरित्र्यादिदानात् स्वर्गा अवाप्यन्ते चेव णं से सक्के देविंदे देवराया अमितरपरिसए देवे सद्दावेति, इत्येवमादिलोकिक-कुश्रुतिव्युद्ग्राहणाकुथितकर्णाः सन्तस्तस्याः तए णं ते अम्भितरपरिसगा देवा सद्दाविया समाणा मज्झिमकुश्रुतेरघटनायां स्फुटमपि दर्यमानं कारणमुपपत्ति केचिद्गुरुकर्माणो न परिसए देवे सद्दावेति। तएणं ते मज्झिमपरिसगा देवा सद्दाविया प्रतिपद्यते; ते दुःसंज्ञाप्या मन्तव्याः / बृ० 4 उ01 समाणा बाहिरपरिसए देवे सद्दावेंति, तए णं ते बाहिरगा देवा देवा सदाविया समाणा बाहिरं बाहिरगा देवा सद्दावेति / तए णं दुग्गाहिया-स्त्री०(वैग्राहिकी) कलहप्रतिबद्धाया कथायाम्, दश०१ अ०। ते बाहिरगा देवा सद्दाविया समाणा आभिओगिए देवे सद्दावेति / बुग्गाहेमाण-त्रि०(व्युद्ग्राहयत) विविधत्वेनाधिक्येन च ग्राहयति, ज्ञा० तए णं ते० जाव सदाविया समाणा वुट्टिकाए देवे सदावेति। तए 1 श्रु०१२ अायुदग्रहे योजयति, औ०। विरुद्धग्रहवन्तं कुर्वति, भ० णं ते वुट्ठिकाइया देवा सदाविया समाया वुट्टिकायं पकरेंति, 6 श०३३ उ०। एवं खलु गोयमा ! सक्के देविंदे देवराया वुहिकायं पकरेति / वुच्चमाण-त्रि०(उच्यमान) आकुश्यमाने, सूत्र०१ श्रु०६ अ०। अस्थि णं भंते ! असुरकुमारा वि देवा वुट्टिकायं पकरेंति ? वुच्छिण्णकि रिय-त्रि०(व्युच्छिन्नक्रिय) योगाभावात् क्रियारहिते, हंता अस्थि / किं पत्तियन्नं भंते ! असुरकुमारा देवा वुट्टिकायं "धुच्छिन्नकिरियं अपडिवाइ परमसुक्झज्झाणं झियाइ'' आव० 4 अ०। पकरेंति? गोयमा ! जे इमे अरहंता भगवंता एएसिणं जम्मणमदुच्छिण्णदोहला-स्त्री०(व्युच्छिन्नदोहदा) पूर्णवाञ्छत्वादपगतगर्भका हिमासु वा निक्खमणमहिमासु वा णाणुपपायमहिमासु वा लिकमनोरथायाम, कल्प०१ अधि०४ क्षण। परिनिव्वाणमहिमासु वा एवं खलु गोयमा ! असुरकुमारा वि देवा बुटिकायं पकरेंति, एवं नागकुमारा वि एवं० जाव थणियवुच्छेय-पुं०(व्यवच्छेद) स्थगने, संवरणे, निवृत्तौ, आव० 6 अ० / दाने, कुमारा वाणमंतरजोइसिय-वेमाणिय एवं चेव। (सू०-५०४) आव०६ अ०। 'अस्थि ण' मित्यादि, त्ति अस्त्येतत् 'पज्जन्ने त्ति पर्यन्यः 'कालवासि' वुट्ठाण न०(व्युत्थान) आत्ममात्रप्रतिबन्धलक्षणे व्यवहारे, द्वा०। त्ति काले प्रावृषि वर्षतीत्येवंशीलः कालवर्षी, अथवा कालश्चासौ वर्षी व्युत्थानं व्यवहारश्चे-न्न ध्यानाप्रतिबन्धतः। चेति कालवर्षी, वृष्टिकायप्रवर्षणतो जलसमूह प्रकरोति प्रवर्षतीत्यर्थः / स्थितं ध्यानान्तरारम्भ, एकध्यानान्तरं पुनः॥३०॥ इह स्थाने शक्रोऽपि तं प्रकरोतीति दृश्यम्। तत्र च पर्जन्यस्य प्रवर्षणव्युत्थानमिति व्यवहार-आत्ममात्रप्रतिबन्धलक्षणं ध्यानप्रतिबन्धेन क्रियायां तत्स्वाभाव्यतालक्षणो विधिः प्रतीत एव / शक्रप्रवर्षणक्रियाव्युत्थानं चेत्, न, ध्यानाप्रतिबन्धत; सुव्यापारलक्षणस्य तस्य करण- विधिस्त्वप्रतीत इति तं दर्शयन्नाह– 'जाहे' इत्यादि, अथवा पर्जन्य निरोधेऽनुकूलत्वादेव चित्तविक्षेपाणामिव तत्प्रतिबन्धकत्वात्। एकध्या- इन्द्र एवोच्यते, स च कालवर्षी काले-जिनजन्मादिमहादौ वर्षतीति नान्तर पुनः ध्यानान्तरारम्भे मैत्र्यादिपरिकर्मणि स्थितम्, तथा च कृत्वा, 'जाहे ण' ति यदा ‘से कहमियाणि पकरेइ' त्ति स शक्रः कथं तावन्मात्रेण व्युत्थानत्वे समाधिप्रारम्भस्यापि व्युत्थानत्वापत्तिरिति न | तदानीं प्रकरोति ? वृष्टिकायमिति प्रकृतम्। असुरकुमारसूत्रे किं-प

Loading...

Page Navigation
1 ... 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492