Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1470
________________ वेयणा 1446 - अभिधानराजेन्द्रः - भाग 6 वेयणा केवल नरकगतोष्णवेदनायाथात्म्यप्रतिपत्तये सत्कल्प इति भावः | उष्णवेदनेभ्यो नरकेभ्यो नैरयिकोऽनन्तरमुर्तितोविनिर्गतः सन यानिइमानि प्रत्यक्षत उपलभ्यमानानि इह-मनुष्यलोके स्थानानि भवन्ति। / तद्यथा 'गोलियालिंगाणि वा, सोडियालिगाणि वा मिडियालिंगाणि लाएते अग्नेराश्रय-विशेषाः / अन्ये तु देशभेदनीत्या पिष्टपाचनकाग्न्याया नशेषां स्वरूपं कथयन्ति, तदप्यविरुद्धमेवेति। तैलाऽग्निरिति वा लगिरी वा बुसाग्निरिति वा नडाग्निरिति वा, नड:- तृणविशेषः, या गीति मा आर्षत्वान्नपुंसकनिर्देशः अयआकरा इति वा, येषु निमममरदयोदलं प्रक्षिप्याऽय उत्पाठ्यते ते अयआकराः, एवं .HEET: a अप्वाकरा इति वा सीसकाकरा इति वा रूप्याकरा हावा किरा इति वा हिरण्याकरा इति वा, सुवर्णहिरणययोत्र aayiलदिएत वेदितव्यः, इष्टकापाक इति वा कुम्भकारापाक इति भाबकापाक इति वा लोहकाराम्बरीष इति वा, अम्बरीषः- कोष्ठकः, या पादुल्ली इवेति, यन्त्रम्इक्षुपीडनयन्त्रं तत्प्रधानः पाटको यन्त्रपात्र बुल्ली यत्रेक्षुरसः पच्यते, इत्थम्भूतानि यानि मनुष्यलोके नान सप्तानि-वहिसम्पर्कतस्तप्ती-भूतानि, तानि च कानिचित् आगारप्रभृतीनि कदाचिदुष्णस्पर्शमात्राण्यपि सभवन्ति ततो विशेएशिदनार्थमाह - 'समजोईभूयाइ' प्राकृतत्वात्समशब्दस्य पूर्वनिपह, ज्योतिःसमभूतानि साक्षादग्निवर्णानि जातानीति भावः, एतदेवोपनया रपष्टयतिफुल्लकिशुकसमानानि-प्रफुल्लपलाशकुसुमकल्पानि 'उकासहस्साई' इति ये मूलानितो वित्रुट्य वित्रुठ्याग्निकणाः प्रसर्पन्ति ते उन्का इत्युच्यन्ते, तासां सहस्राणि उल्कासहस्राणि मुञ्चन्ति, ज्वालासहस्राणि विनिर्मुश्चन्ति, अङ्गार सहस्राणि प्रविक्षरन्ति, अन्तरन्तहूयगानानि-अतिशयेन जाज्वल्यमानानि, कृचित् 'अंतो अंतो सुहूयहुया२ःणा' इति पाठः, अन्तरन्तः सुहुतहुताशनानिसुष्ठ हुतो- हुताशनो येषु तानि तथा तिष्ठन्ति तानि पश्येत् दृष्ट्वा चावगाहेत, अवगाह्य च उष्णमपिनरकोष्णवेदनाजनितं बहिः शरीरस्य परितापमपि प्रविनयेत, नरकगतादुष्पारपर्शादय आकरादिषूष्णस्पर्शस्यातीव मन्दत्वात, एवं च सुरवासिकामावलस्तृपामपि क्षुधमपि दाहमपि अन्तःशरीरसमुत्थं प्रविनयेत। तथा च सति तृडादिदोषापगमतो निद्रायेत वा, प्रचलायेत वा. स्मृति वा रति वा धृतिं वा उपलभेत / ततः शीतः-शीतीभूतः रान संकसन् कसन-संक्रामन् संक्रामन् सातसौख्यबहुलोविहरेत्। अमीषा पदानामर्थः प्राग्वद्भावनीयः / एतावत्युक्ते व गवान् गौतमः पृच्छति - 'भवे धारवे सिया? स्यात् -- संभाव्यते एतद्यथा भवेदुष्णवेदनीयेषु नरकेषु भागमा उष्णवेदना ? भगवानाह- गौतम : नायमर्थः समर्थो यदुष्णवेदगया नरकेषु नैरयिका इति, अनन्तरं प्रतिपादितस्वरूपाया उष्णवेद सा: अनिष्टतरिकामेव अप्रियतरिकामेव अमनोज्ञतरिकामेव अमनआपतरिकामेव वेदनां प्रत्यनुभवन्तः- प्रत्येक वेदयमाना विहरन्ति / सम्प्रति शीतवेदनीयेषु नरकेषु शीतवेदनास्वरूपं प्रतिपादयति - | 'सीयवेणिज्जेसुण' मित्यादि, शीतवेदनीयेषु भदन्त ! निरयेषु नैरयिकाः कीदृशीं शीतवेदनां प्रत्यनुभवन्तो विहरन्ति ? स यथा नामकः कर्मकरदारकः स्यात्, तरुण इत्यादि विशेषणकदम्बकं प्राग्वत्तावद् यावत्सहन्यात्, नवरमुत्कर्षत्तो मासमित्यत्र ब्रूयात् / ततः सः - कर्मकरदाकरः तम् - अय-स्पिण्डमुण्णम्, स चोष्णो बाह्यप्रदेशमात्रापेक्षयाऽपि स्याद आह- उष्णीभूतं-सर्वात्मनाऽग्निवर्णीभूतमिति मावः, अयोमयेन संदशकेन गृहीत्वाऽसद्भावप्रस्थापनया शीतवेदनीयेषु नरकेषु प्रक्षिपेत. ततः स पुरुषः तम्-अय स्पिण्डमित्यादि प्राग्वत्तावद्वक्तव्यं यावद्विहरति, तचैवम्- 'से णं तं उम्मिसियनिमिसियंतरेण पुणरवि पचुद्धरिस्सामि त्ति कट्ट पावरायमेव पासेजा पविलीणमेव पासेला पविद्धत्थमेव पासेजा नो वे वर्ण संचाएइ अविरायं अविलीणं अविद्धन्थं पुणरवि पद्धरिलए स जहानामए मत्तमायंगे० जाव सायासोक्खबहुले याऽवि विहरइ ति' 'एवामेवे' त्यादि, अनेनैवाधिकृतदृष्टान्तोकेन प्रकारेण गौतम ! असद्भावप्रस्थापनया शीतवेदनीयेभ्यो नरकेभ्योऽनन्तरमुवृनः सन यानीमानि मनुष्यलोके स्थानानि भवन्ति, तद्यथा-हिमानि वा हिमपुजानि वा० सूत्रे, नपुंसकनिर्देशः प्राकृतत्वात्, हिमपटलानि वा हिमकूटानि वा, एतान्येव पदानि नानादेशजविनेयानुग्रहाय पर्यायव्याचष्टे- 'सीयाणि या सीयपुंजाणि वा' इत्यादि, तानि पश्येत् दृष्ट्वा तान्यवगाहेत, अवगाहा शीतमपि- नरकजनितं शीतत्वमपि प्रविनयेत, ततः सुखासिकाभावतस्तृषमपिक्षुधमपि ज्वरमपि नरकवेदनीयनरकसंपर्कसमुत्थंजायमपि प्रविनयेत्, ततः शीतत्वादिदोषापगमतोऽनुत्तरं स्वास्थ्यं लभमाना निद्रायेत वा प्रचलायेत वा स्मृति वा रतिं वा धृति वा लभत, ततो नरकगतजाड्यापगमाद् उष्णः, स च बहिः प्रदेशमा त्रतोऽपि स्याचल आह- 'उष्णीभूतः अन्तरेऽपि नरकगतजाड्यापगमात् जातोत्साह इत्यर्थः, सएवंभूतः सन् यथास्वसुख (संकसन्) संक्रामन् सातसौख्यबहुलो विहरेत्, एवमुक्त गौतम आह- 'भवेयारूवे सिया ?' इत्यादि प्राग्वत् / जी०३ प्रति०२ उ०। नेरइया णं भंते ! किं एवंभूयं वेदणं वेदेति, अनेवंभूयं वेदणं वेदेति ? गोयमा, नेरइया णं एवं भूयं वेदणं वेदेति अनेवंभूयं पि वेदणं वेदेति / से केणऽट्टेणं तं चेव ? गोयमा ! जे णं नेरइया जहा कडा कम्मा तहा वेयणं वेदें ति ते णं नेरइया एवंभूयं वेदणं वेदेति / जे णं नेरतिया जहा कडा कम्मा णो तहा वेदणं वेदेति ते णं नेरइया अनेवभूयं वेदणं वेदेति, से तेणऽट्टेणं, एवं० जाव वेमाणिया संसारमंडलं नेयव्वं / (सू०२०२+) 'एवंभूयं वेयण' ति यथाविधं कर्म निबद्धमेव प्रकारतयोत्पन्नां वेदनाम् - असातादिकर्मोदयं वेदयन्ति-अनुभवन्ति मिथ्यात्वं चैतद्वादिनामेवम् - न हि यथा बद्धं तथैव सर्व कर्मानुभूयते, आयुःकर्मणो व्यभिचारात तथाहि- दीर्घकालानुभवनीयस्याप्यायुःकर्मणोऽल्पीयसाऽपि कालेनानुभवो भवति, कथमन्यथाऽपमृत्युव्यपदेशः सर्वजनप्रसिद्धः स्या

Loading...

Page Navigation
1 ... 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492