Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1486
________________ वेरुलिय 1462- अभिधानराजेन्द्रः - भाग 6 वेला वेरुलिय--न० (वैडूर्य) "वैडूर्यस्य वेरुलियम्" / / 8 / 2 / 133 / / इति नादिमभवे मनोव्यलीकतादिस्वरूपे काव्यरसे, अनु० / वैडूर्यशब्दस्य' वेरुलिय' आदेशः / प्रा० / नीलमणी, उत्त०३४ अ०। अथ व्रीडारसं हेतुतो लक्षणतश्वाऽऽहकल्प० / सूत्र० आ० भ० / प्रज्ञा०1 औ० ! रा०द्वी०। संथा० आव०। विणओवयारगुज्झगु-रु दारमेरावइक्कमुप्पण्णो। वैडूर्य रत्नमये, त्रि० / रा०। "वेरुलियरुइरक्खंभा'" वैडूर्यरत्नमया वेलणओ नाम रसो, लज्जासंकाकरणलिंगो।।१०। रुचिराः स्तम्भा यस्य तद्। वैडूर्यरत्न-रुचिरस्तम्भम, जी० 3 प्रति०४ वेलणओ रसो जहाअधि०। "वेरुलियमणिफलिहपडलपचोयडाओ य त्ति' वैडूर्यमणि किं लोइअ करणीओ, लज्जणीअतरं लज्जयामि / मयानि-स्फाटि-कपटलमयानि प्रत्यवतटानितटसमीपवर्तियोऽभ्युन्न वारिजम्मि गुरुयणो, परिवंदति जं बहुप्पोत्तं / / 11 / / तप्रदेशा यासांता वैडूर्यमणिस्फटिकपटलप्रत्यवतटाः। जी०३ प्रति० विनयोपचारगुह्यगुरुदारमर्यादानांव्यतिक्रमः स्थितिलघनं तदुत्पन्नो 4 अधि०। वीडनको नाम रसो भवति / तत्र विनयार्हाणां विनयोपचारय्यतिक्रमे वेरुलियकडं-न०(वैडूर्यकाण्ड) रत्नप्रभायाः पृथिव्या वज्रमये प्रथम शिष्टस्य पश्चात् व्रीडा प्रादुरस्ति, पश्यत मया कथं पूज्यपूजाव्यतिक्रमः काण्डे, स्था० 10 ठा० 3 उ०। कृत इति / तथा गुह्यरहस्ये तस्य च व्यतिक्रमेऽन्यकथनादिलक्षणे, वेरुलियकूड न० (वैडूर्यकूट) महाहिमवतो वर्षधरपर्ततस्य वैडूर्यमये कूटे, व्रीडारसः प्रादुर्भवति। तथा गुरवः पितृव्यकलाग्राहकोषाध्यायादयस्तस्था० 2 ठा० 3 उ०। हारैश्च सहाऽब्रह्मसेवा-दिलक्षणे मर्यादाव्यतिक्रमे कृते लजारसः प्रादुर्भववेरोज्जा-स्त्री० (वैरोद्या) श्रीमल्लिजिनस्य शासनदेव्याम्, सा च कृष्णवर्णा तीति, एवमन्योऽपि द्रष्टव्यः / किंलक्षणः ? इत्याह लजाशजयोः करणं - पद्मासना चतुर्भुजा वरदाक्षसूत्रयुक्तदक्षिणपाणिद्वया बीजपूरकशाक्ति- विधानं लिङ्गं यस्य स तथा, तत्र शिरसोऽधोऽवनमनं गात्रसंकोचादिका युक्तवामपाणिद्वया च। प्रव० 26 द्वार। लज्जा मान क्वचिद् कश्चिद् किंचिदणिष्यतीति सर्वत्राभिशद्धितत्वं शङ्केति। वेरोयण-पुं०(वैरोचन) बलिपालिते भवनपतिविशेषे, आ० म० 1 अ० / अत्रोदाहरणम्-'किं लोइय' गाहा-इह क्वचिद्देशेऽयं समाचारो यदुतवेरोवरय-पुं० (वैरोपरत) अभिमानसमुत्थोऽमविशपरापकाराध्यव अभिनवबध्याः स्वभा यत्प्रथमयोन्युद्भदे कृते शोणितचर्चितं तन्निवसनम् अक्षतयोनि-रियं न पुनरग्रऽप्यासेवितानाचारेति संज्ञापनर्थ प्रतिगृहं सायो वैरं तस्माद् उपरतः वैरोपरतः। शत्रुभावमती ते, आचा०१ श्रु०३ भ्राम्यते, सकलजनसमक्षं च श्वश्रूश्वशुरादिस्तदीयगुरुजनः सतीत्वअ०१उ०। ख्यापनार्थे तद्वन्दत इति एवं व्यवस्थिता सखीपुरतो वधूभणति- 'किं वेलंधर-पुं०(वेलन्धर) वेलां लवणसमुद्रशिखामन्तर्विशन्ती बहिर्वा लोइयकरणीओ त्ति करणीक्रिया ततश्च लौकिकक्रियाया लौकिककर्त्तयान्तीमग्रशिखां च धारयन्तीति संज्ञात्वाद् वेलन्धराः। लवण-समुद्र व्यात्सकाशात् किमन्यल्लज्जनीयतरं; किंचिदित्यर्थः / इत्यतो लजिताऽहं शिखापातनिवारकेषु नागराजेषु, स्था० 4 ठा०२ उ01 (वेलन्धर भवामि, किमिति यतो 'वारेजोविवाह स्तत्र गुरुजनो वन्दले 'बहुप्पोत्त' वक्तव्यता 'लवणसमुद्द' शब्देस्मिन्नेव भागे 643 पृष्ठे गता) ति-वधूनिवसनमिति। अनु०। वेलंधरोववाय-पु० (वेलन्धरोपपात) संक्षेपितदशानां नवमेऽध्ययने, वेलव-धाo-उपालभ-उप-आ-लम्-दूषणे, "उपालम्भेसिपचारस्था० 10 ठा०३ उ०। यत्परावर्त्तयतः श्रमणस्य वेलन्धरो नाम नागराज वेलवाः'' ||4|144|| उपालम्भेर्वेलवादेशः / वेलवइ। उपालभते। उपतिष्ठते, वरदानाभिमुखश्च भवति। अरुणोपपातशब्दवदत्र भावयि प्रा०४ पाद। तव्यम्। पा०। व्य०। वेलव-धा० (पञ्च) वञ्चने, 'वञ्चेर्वेहव-वेलव-जूरवो-मच्छाः / / 8 / 4 / 63 // वेलंब-स्त्री० (वेलम्ब) दाक्षिणात्यानां वायुकुमाराणामिन्द्रे, भ० 3 श०८ इति वचतेर्वेलवादेशः / वेलवइ। वञ्चइ / वञ्चति / प्रा० 4 पाद / उ०। दी। स्था०। स० यूपकाख्यमहापातालकलशदेवे, स्था०४ ठा० | वेलवण-न० (वेलपन) आक्रीडने, व्य०५ उ०। 2 उ०। प्रक०। वेलवासि(ण)-पुं० (वेलावासिन) समुद्रवेलासन्निधिवासिनि वानप्रस्थे, वेलंबग-पुं०(विडम्बक) विदूषके, औ० / ज्ञा० / कल्प० / नि० चू०। भ०११ श०६ उ० / नि०। औ०। प्रश्न० / रा०। वेला-स्त्री०(वेला) जलवृद्धिलक्षणायाम् (नं० स्था०।) उदकशिखावेलंबगलिंग-न०(विडम्बकलिङ्ग) भण्डादिलक्षणे, आव० 3 अ०। याम, स्था० 10 ठा०३ उ० / जलप्रवाहे, अष्ट० 22 अष्ट० / बेलंबसुहय-पुं०(वेलम्बसुखद) पुं० न० 1 वेलम्बस्य वायुकुमारेन्द्रस्य लवणसमुद्रशिखायाम, उत्त०२ अ०। प्रज्ञा० स्वाध्यायकरणप्रस्तावे, संबन्धिनि मानुषोत्तरपर्वतस्य दक्षिणापरस्यां दिशि रत्नोच्चयकूटे, स्था० उत्त०२ अ०1 उचिते काले, नि० चू०१ उ०1 अवसरे, विपा०२ श्रु० 4 ठा०२ उ01 1 अ०1 मर्यादायाम्, सूत्र०१ श्रु०६ अ०। आचा०।वारायाम, पञ्चा० वेलणअ--पुं० (वीडनक) व्रीयति लज्जामुत्पादयतीति लज्जनीयवस्तुदर्श- | 12 विव०॥

Loading...

Page Navigation
1 ... 1484 1485 1486 1487 1488 1489 1490 1491 1492