Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ वेयावच्च 1460- अभिधानराजेन्द्रः - भाग 6 वेरदत्त विशेषतो द्वैविध्यमाह वेर-न०(वैर) वीरस्य भावः अण्। विरोधे, विद्वेषे, वाच० / वजे, कर्मविरोधे अणुकंपा पाविओं पढमओ, सुहपरगामीण सोजिणाईणं। च। सूत्र०२ श्रु०५ अ०। ज्ञा०। आतु०। पूर्वोपार्जितद्वेषबन्धने, उत्त०४ तयजत्ततो उ इअरो, सदेव सामन्नसाहूणं / / 545 / / अ०। प्रश्न० / अनुशयानुबन्धे, प्रश्न० 2 संव० द्वार। परस्परमसहनतया अनुकम्पावैयावृत्यप्राप्तो मार्गः शिवपुरस्य प्रथमकः स च जिनादीनां हिंस्यहिंसकभा-वाध्यवसाये, "कलुसं तिवा वेज ति वा वेर त्ति वा पंको ज्ञेयः। सुखपरंपरागामिना तदयत्नतस्त्यनुकम्पा-द्ययत्नेन, इतरो मार्गों त्ति वा मलो त्ति वा एगट्ठा।" जी० 3 प्रति० 4 अधि० / प्रव० / जं० / नि० यः, सर व सदैव सामान्यसाधूना ज्ञेयः, आत्मार्थपराणामिति चू० / मातापित्रादिवधोत्थे राज्यापहारादिभवे (आतु०) परस्पररागमाया:: 02 द्वार। द्वेषोद्भवे (दर्श०१ तत्त्व। (पुरुषादिवधसमुत्थे, (आचा०१ श्रु०३ अ०२ वैयावृत्यफलमाह उ०।) अभिमानसमुत्थेवा अमर्षावेशपरापकाराध्यवसाये, स०३४ सम० वेयावचे जीवे किं जणयइ ? वेयावच्चेणं 1 वैरहेतुत्वाद् गौणमैथुने, प्रश्न० 4 आश्र० द्वार। तित्थयरनाभाय फम्भ निबंधेइ॥४३।। वेरंगिय-पुं०(वैरङ्गिक) संविग्रे, "आबाल्यादिपि यः प्रसिद्धमहिमा हे भगवान दावृत्येन आहारादिसाहाय्येन जीवः किं जन-यति? | वैरभि कग्रामणीः, पृष्टः शाब्दिकपड्क्तिषु प्रतिभटैर्जय्यो न यस्तातदा गुरुरा... हे शिष्य ! वैयावृत्येन तीर्थकरनामगोत्रं कर्म निबध्नाति, र्किकैः।" कल्प०३ अधि० 6 क्षण। सावृत्यं मुर्थन् तीर्थकरनामगोत्रं कर्म बध्नातीत्यर्थः / उत्त० 26 अ०। वेरंझाण-न०(वैरध्यान) वैरं मातापित्रादिवधोत्थं राज्यापहारा-दिभव यावत्य संभोगो भवतीति संभोग' शब्दे वक्ष्यते।) वा तस्य ध्यानं वैरध्यानम्। पशुरामसुभौमादीनामिव दुर्व्याने, आतु०। धेयावधकम्मपडिमा--स्त्री०(वैयावृत्यकर्मप्रतिमा) भक्तपानादिभिरुपष्ट वेरग्ग-न०(वैराग्य) तथाविधरागाभावो वैराग्यम्। आव० 4 अ० / विरागभक्रियाविषयेषु अभिग्रहविशेषे, स०। स्य भावः / अभिष्वङ्गाभावे, अष्ट० 13 अष्ट० / (वैराग्यस्य 'मुणि' एकाणउइ परवेयावच्चकम्मपडिमाओ पण्णत्ताओ। (सू०६१)। शब्देऽस्मिन्नेव भागे 306 पृष्ठे विशेषतो व्याख्या गता।) "या वशीकार०' न परषामात्मव्यतिरिक्तानां वैयावृत्यकर्माणि भक्तपानादिभिरुप- (8) इत्यादिश्लोकैः वैराग्यवक्तव्यता 'जोग' शब्दे चतुर्थभागे 1622 पृष्ठे भक्रियास्तद्विषयाः प्रतिमाः- अभिग्रहः विशेषाः परवैयावृत्यकर्म- उक्ता।) विरागतायाम्, द्वेषाभावाविनाभूतत्वाद् वैराग्यस्य विगतद्वेषता। रिमाः। एतानि च प्रतिमात्वेनाभिहितानि क्वचिदपि नोपलब्धानि केवलं हा०२४ अष्ट०। पं०व०। औदासीन्ये, अष्ट० 16 अष्ट० / कषायनयवैयावृत्यभेदा एते संभवन्ति। स०६१ सम०। निग्रहे, औ०। व्यवचगर-पुं०(वैयावृत्यकर) प्रवचनार्थ व्यापृतभावे. गोमुखयक्षा वेरग्गकर-न०(वैराग्यकर) वैराग्यजनके उत्तराध्ययनादौ. बृ० 1 उ०३ प्रतिचक्राप्रभृतौ, ध०२ अधि०। "वेयावचगराणं संतिगराणं सम्महि प्रक० / नि० चू०। ट्टिसमाहिगराणं करेमि काउस्सग्ग" ल०। वेरगकहा-स्त्री०(वैराग्यकथा) विषयेष्वनभिष्वङ्ग कारिकायां कथायाम, वेयावचुचिय-पुं०(वैयावृत्योचित) भक्ताद्युपष्टम्भयोग्ये, गच्छाश्रित आव० 4 अ०। बालग्लानादिके, पञ्चा० 18 विव०। वेरग्गभावणा-स्त्री०(वैराग्यभावना) अनित्यत्वादिभावनारूपायां विषयेष्ववेयावडिय-न०(वैयावृत्य) व्यावृतभावो वैयावृत्यम्। अन्नादिसम्पादने, रक्तताभावनायाम्, आचा०२ श्रु०३ चू०। दश०३ अ०। भक्तपानवेषग्रहणतः साधुभ्यो दाने, स्था० 5 ठा०२ उ०। अड़मर्दनादिके, आचा०१ श्रु०८ अ०३ उ० / आव०। वेरचाग-पुं०(वैरत्याग) सहजविरोधिनामप्यहिनकुलादीनां हिंस्रत्व परिहारे, "अहिंसाप्रतिज्ञायां तत्संनिधौ वैरत्यागः" / द्वा० 21 द्वा०। जक्खा हु वेयावडियं करेंति, तम्हा उ एए निहया कुमारा / गन यक्षाः वैयावृत्य साधुतर्जकनिवारणां साधुभक्तिं कुर्वन्ति तस्मात् वेरज्ज-न०(वैराज्य) विरुद्धराज्ये, 'वेरं जत्थ उ रज्जे, वेरं जाय व जत्थ र' इति निश्चयेन एते कुमाराः यक्षैनिहताः / उत्त० 12 अ० / (गृहिणो रज्जया। जं च विरजइ रज्जे, ण विगयरायं च वेरजं / / 620 / / " वृ०१ उ० नपावत्यम् अणायार' शब्दे प्रथमभागे 312 पृष्ठे व्याख्यातम्।) 3 प्रक० / नि० चू० / आचा०। (इह विहार' शब्देऽस्मिन्नेव भागे 1306 पृष्ठे विरुद्धराज्ये गमनाऽगमनप्रस्तावे उक्तम्।) वेयावत्त त्रि०(श्यावृत्त) जीर्णे, "जंभियगामस्स नगरस्स वहिया उज्जुवालियाए नईए तीर वेयावत्तस्स चेइयरस अदूरसामते॥" कल्प०१ अधि० वेरत्तिय पुं०(वैरक्तिक) कालविशेषे, ध०३ अधि०। सू० प्र०। ६क्षण। वेरदत्त-पु०(वैरदत्त) श्रीनेमिनाथतीर्थकृतः प्रथमे गणधरे, ति०।

Page Navigation
1 ... 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492