Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1487
________________ वेलागय 1463 - अभिधानराजेन्द्रः - भाग 6 वेसमणप्पभ वेलागय-पुं० (वेलागत) लोमपक्षिभेदे, जी०१ प्रतिः। ||८राशा इति शेषस्य षस्यन द्वित्वम्। प्रा०। विशेषतोऽभिलषणीये, वेलुकं-(देशी)-विरूपार्थे, देना० 7 वर्ग 63 गाथा। व्य०३ उ०। वेषोचिते, भ०२श०५ उ०॥ वेलू-वेणु-पुं०। "वेणौ णो वा'" ||8/1 / 203 // इति णस्य लः / वेलू। | खेल | द्वेष्य-त्रि० / अप्रीतिकरे, विशे०। आ० म०। वेणू / प्रा० / स्थलवंशे, नि० चू०१ उ०। आ०चू०। प्रज्ञा०। वेसइय-पुं० (वैषयिक) विषयरूपे आधारभेदे, मोक्षे इच्छास्तीत्या - वेलूणा-देशी-लज्जायाम्, दे। ना०७ वर्ग 65 गाथा। दीन्यस्योदाहरणानि। आ० म० 1 अ०। वेलोचिय-त्रि० (वेलोचित) पाकातिशयतो ग्रहणकालोचिते, दश०१७ | वेसण-न० (वेशन) चणकपिष्टे, बृ० 1702 प्रक०। ल० प्र०। अ०1 आचा० वेसता-स्त्री० (द्वेष्यता) शत्रुभावे, भ०१२श०७ उ०। वेल्ल-धा०(रम्) क्रीडायाम, "रमेःसंखुडु-खेड्डोभाव-किलिकिच- वेसमण-पुं० (वैश्रमण) इन्द्रादीनामुत्तरदिग्लोकपाले, जी०३ प्रति 4 कोटुम-मोट्टाय-णीसर-वेल्लाः " ||8||4|168 / / इति रमधातोर्वे- अधि० / भ० / (वक्तव्यता 'लोगपाल' शब्देऽस्मिन्नेव भागे 720 पृष्ठे ल्लादेशः / रमइ। रमते / प्रा० 4 पाद। गता।) यक्षनायके कुवेरे, अनु० / आ० म०। ज्ञा० / स०। "दाणसूरे वेव-पुं० (वेप) वातसमुत्थे शरीरावयवानां कम्पे, ''प्रकामं वे पते यस्तु, वेसमणे'' स्था० 4 ठा०३ उ० / ब्रह्मदत्तचक्रिभार्यायाः श्रीमत्याः पितरि, कम्पमानस्तु गच्छति / कलापखजं तं विद्यान्मुक्तसन्धिनिबन्धनम् उत्त० 13 अ० / चतुर्दशेऽहोरात्रमुहूर्त, नपुं०। स०३० सम०। जं०1 चं० // 1 // " इति / आचा० 1 श्रु०६ अ० 1 उ०। प्र०। ज्यो०। वेवंत-त्रि० (वेपमान) "वेपेरायम्बायज्झौ' ||8|4147 / / इति आदेशा- | वेसमणकाइय-पुं० (वैश्रवणकायिक)। वैश्रवणस्याज्ञावर्तिनि देवे, भ० भावेशतृप्रत्यये। "शत्रानशः" // 83181 / / शतृआनश् इत्येतयोः / प्रत्येकं ३श०७ उ०। न्त माण इत्येतावादेशावितिशतुःन्ताऽऽदेशः / प्रा०। कम्पमाने, पिं०। | वेसमणकुंडधारि(ण)-पुं०(वैश्रवणकुण्डधारिन्) वैश्रवणस्य-धनदस्य वेवज्झ-न (वैवाहा) विवाह एव तत्कर्म वा वैवाह्यम्। परिणयने, ध०१ / कुण्डम्-आयतता तां धारयन्तीति / कुवेरस्वामिकेषु जृम्भकदेवेषु, अधि०॥ कल्प०१ अधि० 4 क्षण। देवस्सय-पु. (वैवस्वत) विवस्वतः पुढे यमे, अहरहर्नयमानो गामश्वपुरुष | वेसमणकुमार--पुं० (वैश्रवणकुमार) कनकपुरराजस्य प्रियचन्द्रस्य पुत्रे, पश वैवस्तवो न तृप्यति, सुराया इव दुर्मदी। गा०। विषा०२ श्रु०६ अ०। ('धणवई शब्दे चतुर्थभागे 2657 पृष्ठे वक्तव्यता वेविय-त्रि० ( वेपित) कम्पिते, ज्ञा० 1 श्रु०१ अ०। गता।) वेवियंऽगी-रत्री० (वेपिताङ्गी) कम्पितगात्रायाम्, ज्ञा० 1 श्रु०१ अ०। वेसमणकूड-न० (वैश्रवणकूट) वैश्रवणलोकपालनिवासभूतं कूटं वैश्रवण कूटम्। ज०१ वक्ष० / क्षुद्रहिमवद्वर्षधरपर्वतस्य वैश्रवणदेवावासे अष्टमकूट, वेविर-त्रि० (वेपिन्) "शीलाद्यर्थस्येरः ||8 / 2 / 145 / / शीलधर्मसाध्वर्थे स्था० 2 ठा० / 3 उ० / जं० / जम्बूद्वीपे मन्दरस्य सीताया महानद्या विहितस्य हर इत्यादेशः / कम्पनशीले, प्रा०॥ दक्षिणकूले वक्षस्कारपर्वते, स्था०४ ठा०२ उ०1 जम्बूद्वीपे मन्दरस्य वेव्व-अव्य०। आमन्त्रणे, "वेव्व वेव्वे च आमन्त्रणे।।।२।।१६४। वेव्व दक्षिणे रुचकवरपर्वतस्य कूटे, स्था० 8 ठा०३ उ०। सर्वेषां भरतैरवतवेब्वे च आमन्त्रणे प्रयोक्तव्ये। वेव्व गोले। प्रा०। विजयक्षेत्रदीर्धवैताळ्यानां वैश्रवणदेवावासकूटेषु, स्था०६ ठा०३ उ०। वेव्वे अव्य०-आमन्त्रणे, प्रा०२ पाद। वेसमणदत्त-पुं० (वैश्रवणदत्त) रोहीडकनगरराजे पुष्पनन्दीकुमारवेस-वेश-पुं०। नेपथ्ये, औ०। रा०। पितरि, विपा० 1 श्रु०६ अ०। वेश्य-त्रि० / वेशे साधौ, औ०। वेसमणदास-पुं० (वैश्रवणदास) सिंहसेनाचार्यदाहकरिष्टामात्यसेविते वैस्य--पुं०। ऋषभदेवोपदेशादग्न्युत्पत्तावयस्कारादिशिल्पवाणि-ज्यवृत्त्या | उज्जयिनीराजे, संथा। वेशनाद् वैश्यः। माणिज्यवृत्ती तृतीयवर्णे, आचा०६ श्रु०१ अ०१ उ०। वेसमणदेवकाइय-पुं० (वैश्रवणदेवकायिक) वैश्रवणसामानिकदेववेष-पुं० वस्त्राभरणादिभोगे, ध०१अधि०। स्था०। धबलाकारे, औ०। परिवारभूतेषु देवेषु, भ०३ श०७ उ०। निर्मलवस्त्रधारणे, जी०१ प्रति०। नेपथ्ये, ज्ञा०१ श्रु०१ अ०नि०। | वेसमणप्पभ-पुं० (वैश्रवणप्रभ) रतिकरपर्वतसमवक्तव्यताके वैश्रवणव्येष्य-० / विशेषत एष्यमेषणीयम् / यलोपे "न दीर्धानुस्वारात्' | देवावासपर्वते, द्वी०। स्था०।

Loading...

Page Navigation
1 ... 1485 1486 1487 1488 1489 1490 1491 1492