Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1491
________________ वोत्तव्व १४६७-अभिधानराजेन्द्रः - भाग 6 वोसट्ठतिट्ठाण - वोत्तव्य-त्रि०(वक्तव्य) "वचो वोत्" ||84211 / / इति वच धातोस्त- | उत्त० 12 उ० / परिकर्मवर्जनतस्त्यक्तशरीरे, स्था० 6 ठा० 3 उ० / ध्यप्रत्यये वोदादेशः / कथनीये, प्रा०४ पाद। आ० म० / भ० / कल्प०। सूत्र०। आचा०। प्रव०। व्य०। वोत्तु-अव्य०(वक्तुम्) वच्- तुमुन् / 'वचो वोत्' / / 8 / 4 / 211 / / इति इदानीं नित्यं 'व्युत्सृष्टाकाय' इति पदं व्याख्यायते। वचधातोर्वोदादेशः / प्रा० / गदितुमित्यर्थ, जीवा० 14 अधि० / निचं दिया व रातो, पडिमा कालो व जत्तिओ भणितो। वोत्तूण-अव्य०(उक्त्वा ) वच- त्वा। ''वचो वोत्' / 8 / 4 / 211 / / इति दव्वम्मि य भावम्मि य, वोसटुं तत्थिमं दवे / / 6 / / वोदादेशः / गदित्वेत्यर्थे, प्रा०४ पाद। नित्यम्- सदा दिवा रात्रौ च / अथ वा यावान् प्रतिमाकालो भणितवोदाण-न (व्यवदान) -विशेषेण अवदान कर्म शुद्धिर्यवदान' / उत्त० स्तावान् कालो व्युत्सृष्टकायः। तच व्युत्सृष्ट द्विधाद्रव्ये, भावे च। तत्र द्रव्ये 26 अ० / दार-- लवने, अथवा-दैप शोधने. इति वचनात् / इतो वक्ष्यमाणम्। पूर्वकृतकर्मवनगहनस्य लवने, प्राकृतकर्मकचवरशोधने, भ०२ श०५ तदेवाऽऽहउ०। स्था० / पूर्वकर्मक्षपणे, प्रव०२ द्वार। पञ्चा०। कर्मनिर्जरणे, भ०२ असिणाण भूमिसयणा, अविभूसाकुलवधू पउत्थधवा। श०५ उ०। उत्त। रक्खइ पतिस्स सेजं, अणिकामा दव्वदोसट्ठा / / 7 / / वोदाणेणं भंते ! जीवे किं जणयइ ? वोदाणेणं अकिरियं कुलवधूः- प्रोषितधवा अस्नाना भूमिशयना अकृतविभूषा / एवं जणयइ, अकिरियाए भवित्ता तओ पच्छा सिज्झइ बुज्झइ मुचइ द्रव्यव्युत्सृष्टा अनिकामा सकामा पत्युः शय्या रक्षति। एतद्रव्यव्युत्सृष्टम्। परिनिव्वायइ सव्वदुक्खाणमंतं करेइ॥२८|| भावव्युत्सृष्टमाहहे भदन्त! व्यवदानेन जीवः किं जनयति ? गुरुराह हे शिष्य ! व्यवदानेन वातियपित्तियसिंभिय-रोगायंकेहिँ तत्थ पुट्ठोऽवि। जीवोऽक्रिय जनयति / न विद्यते क्रिया यस्मिन् सः अक्रियस्तम्, अक्रियं न कुणइ परिकम्मं सो, किंचि वि वोसट्ठदेहो उ / / 8 / / व्यपरतक्रियाख्यं शुक्लध्यानस्य चतुर्थं भेदजनयति। अक्रियको भूत्वाव्यपरतक्रियाख्यशुक्लध्यानवर्ती भूत्वा ततः पश्चात् सिद्धिं व्रजति / तत्र यवमध्यायां वजमध्यायां वा चन्द्रप्रतिमायां स्थितो वा तिकपैबुध्यते-ज्ञानदर्शनाभ्यां सम्यक् वस्तुवेत्ता भवति, मुच्यते-संसारात्मुक्तो त्तिकश्लैष्मिकरोगातरैः स्पृष्टोऽपि स व्युत्सृष्टदेहो न किंचिदपि परिकर्म भवति, परिनिर्वाति-परिसमन्तात् निर्वाति काग्निं विध्याप्य शीतलो करोति / व्य०१० उ०। स्था०। भवति, सर्वदुः- खानाम् अन्तं करोति। उत्त० 26 अ० / हरितवन निन्थ्या व्युत्सृष्टकायिकया न भवितव्यम्स्पतिभेदे, ग्रा०॥ नो कप्पति निग्गंथीए वोसट्ठकाइयाए होत्तइ॥२१॥ वोम-न०(व्योमन्) विशेषेणावनात्-व्योम। भ०२० श०२ उ०। आकाशे, नो कल्पते निर्ग्रन्थ्याः व्युत्सृष्टकायिकायाः- परित्यक्तदेहाया भवितुविशे०। द्वा० / दर्श०। आव०। अम्बरे, अनु०। आ० क०।"धोमाइप- मिति सूत्रार्थः। इहाणे," व्योमादिप्रतिष्ठानमित्यत्र च प्रतिष्ठितिः प्रतिष्ठानं भावे ल्युट्। अत्र भाष्यम्व्योम--आकाशः। आदिशब्दाबाह्यादिपरिग्रहः / व्योमादौ प्रतिष्ठानम वोसट्टकायपेल्लण-तरुणाई गहणदोस ते चेव। स्येति व्योमादिप्रतिष्ठानः / दर्श०४ तत्त्व। दव्वाई अगिणिम्मि य, सावयभयबोहिए वितियं // 264 / / वोयसिज्जमाण-त्रि०(व्यवकृष्यमाण) हीयमाने, भ०१ श०७ उ०। व्युत्सृष्टकायिका नाम-दिव्याधुपसर्गा मया सोढव्या इत्यभिग्रहं गृहीत्वा वोलट्टमाण-त्रि०(व्युल्लठत) विशेषत उल्लठतीव। अत्युल्लण्ठे, जी० शरीरं व्युत्सृज्य समयप्रसिद्धनाभिभवेकायोत्सर्गेण स्थितायाश्चो३ प्रति० 4 अधि० दीर्णमोहे-प्रेरणतरुणग्रहणादयस्त एव दोषा मन्तव्याः। द्वितीयपदे तु वोलित्ता-अव्य०(अतिक्रम्य) उल्लङ्घयेत्यर्थे, "अडविं सपचवायं बोलेत्ता द्रव्याग्निमन्त्रस्तेनस्वापदभये बोधिकभये वा गाढतरे उपस्थिते व्युत्सृष्टदेसओवएसेणं'' आव० 1 अ०। कायिकाऽपि भवेत्। बृ०५ उ०। वोलीण-त्रि०(अतिक्रान्त) 'बलेनाष्फुण्णादयः'' ||8 / 4 / 258 / / वोसट्टचत्तदेह-पुं०(व्युत्सृष्टत्यक्तदेह) व्युत्सृष्टः-परिकर्माभावेन त्यक्तो इत्यतिक्रान्तस्थाने वोलीणादेशः / गते, प्रा०४ पाद / ममत्वत्यागेन देहः कायो येन स तथा। निष्प्रतिकर्मशरीरे, निर्ममे, पञ्चा० वोसट्ठ-त्रि०(व्युत्सृष्ट) त्यक्ते, स्था०६ ठा० 3 उ०। (व्युत्सृष्ट रजोहरण न / 5 विव०। धारणीयमिति 'रओहरण' शब्देऽस्मिन्नेव भागे 474 पृष्ठ उक्तम्।) वोसट्ठतिट्ठाण-त्रि०(व्युत्सृष्टत्रिस्थान) व्युत्सृष्टानि परित्यक्तानि त्रीणि वोसट्टकाय-पुं०(व्युत्सृष्टकाय) विविधैरुपायैः, विशेषेण वा परीषहोप- | स्थानानि ज्ञानादिरूपाणि येन स व्युत्सृष्टत्रिस्थानः / पार्श्वस्थे, ग०१ सर्गसहिष्णुलक्षणेनोत्सृष्टस्त्यक्तः-कायः शरीरमनेनेति व्युत्सृष्टकायः। / अधिo1

Loading...

Page Navigation
1 ... 1489 1490 1491 1492