Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1489
________________ वेसासिय 1465 - अभिधानराजेन्द्रः - भाग 6 वेस्स श्वासिकम्। औ०। विश्वासस्थाने, भ०६श०३३ उ०। ज्ञा०। तं०। अन्त्याः, स्वाश्रयविशेषकत्वाद् विशेषाः। विनाशाऽऽम्भरहितेषु नित्यद्रविश्वासस्थानीकृते, विश्वासे भवानि योग्यानि वैश्वासिकानीति व्येष्वण्वाकाशकालदिगाऽऽत्म-मतस्तु-प्रतिद्रव्यमेकैकशो वर्तमाना व्युत्पत्तेः / व्य० 3 उ० / विश्वासप्रयोजने, स्था० 5 ठा०३ उ० / अत्यन्तव्यावृत्तिबुद्धिहे तवः / यथाऽस्मदादीनां गवादिष्वश्वादिभ्यस्तुविश्वसनीये, नि०१ श्रु०१ वर्ग 1 अ01 विपा०। ज्ञा० / अत्र ल्याऽऽकृ तिगुणक्रियाऽवयवोपचयाऽवयव विशेषसंयोगनिमित्ता लप्स्येऽहमिति विश्वासप्रयोजने। निश्चित, कल्प०३ अधि० 6 क्षण / प्रत्यव्यावृत्तिर्दृष्टा--गौः शुक्ल : शीघ्रगतिः पीनः ककुद्यानन महाघण्ट इति, वेसाहट्ठाण-न० (वैशाखस्थान) योधस्थानेभेदे, यद्धि पाणी अभ्य- तथाऽस्मद्विशिष्टानां योगिनां नित्येषु तुल्याऽऽकृतिगुणक्रियेषु परमाणुषु, न्तराभिमुखे कृत्वा समश्रेण्या करोति अग्रिमतले बहिर्मुखे ततो युध्यते मुक्तात्ममनः सुचाऽन्यनिमित्ताऽसम्भवाद्। येभ्यो निमित्तेभ्यः प्रत्याधारं तत् / व्य० 1 उ०। नि० चू०। विलक्षणोऽयं विलक्षणोऽयमिति प्रत्ययव्यावृत्तिः, देशकालविप्रकृष्ट च वेसाहिल-पुं०(वैशाखिल) काव्यसाहित्यशास्त्रकारे लौकिकों, स्था० परमाणौ स एवायमिति प्रत्यभिज्ञानं च भवति, तेऽन्त्या विशेषाः" इति। 7 ठा०३ उ०। अमी च विशेषरूपा एव, न तु द्रव्यत्वादिवत् सामान्यविशेषोभयरूपाः, व्यावृत्तेरेव हेतुत्वात् / तथा अयुतसिद्धानामाधार्याऽधारभूतानामिहवेसित्थी-स्वी० (वेश्यास्त्री) सर्वसाधारणवनितायाम्, बृ०४ उ० / प्रत्ययहेतुः सम्बन्धः समवाय इति / अयुतसिद्धयोः परस्परपरिहारेण ('हत्थकम्म' शब्दे विस्तरतस्तदागमने तदवारणे प्रायश्चित्तादि दर्श पृथगाश्रयानाश्रितयोराश्रयाश्रयिभावः इह तन्तुषु पटः' इत्यादेः प्रत्यययिष्यते।) स्थासाधारणं कारणं समवायः; यदशात् स्वकारणसामादुपजायमानं वेसिय-त्रि० (व्येषित) विशेषेण विविधैा प्रकारैरेषितं व्येषितम्। पटाद्याधार्य तन्त्वाद्याधारे सम्बध्यते; यथा-छिदिक्रिया छेद्येनेतिः सोऽपि ग्रहणेषणाप्रासैषणाविशोधिते. भ०७ श०१ उ०। द्रव्या-दिलक्षणवैधात् पदार्थान्तरमिति षट्पदार्थाः / साम्प्रतमक्षरार्थों वैषिख-त्रि० / वेषो-मुनिनेपथ्यं स हेतुलाभो यस्य तद् वैषिकम्, भ०७ व्याक्रियते- सतामपीत्यादि-सतामपि सद्बुद्धिवेद्यतया साधारणाना श०१०। रजोहरणादिवेषमात्राल्लब्धे उत्पादनादिदोषरहिते, आचा० मपि, षष्णा पदार्थानां मध्ये, क्वचिदेव-केषुचिदेव, पदार्थेषुः सत्ता-- 2 श्रु०१चू०११०३ उ०। आ०म०। सूत्र०। सामान्ययोगः, स्याद्-भवेत् न सर्वेषु / तेषामेषा वाचोयुक्तिः- सदिति, वैशिक-पुं० मायाप्रधाने कलोपजीविनि वणिजे, सूत्र०१ श्रु०६ अ०। यतो-'द्रव्यगुकर्मसु सा सत्ता' इति वचनाद्यत्रैव यत्प्रत्ययस्तत्रैव सत्ता; आचा० / कामशास्त्रे, न०पुं० / सूत्र०१ श्रु० 4 अ० 1 उ०। सत्प्रत्ययश्चद्रव्यगुणकर्मस्वेव, अतस्तेष्वेव सत्तायोगः / सामान्यादिपवेसिया-स्त्री० (वेश्या) गणिकायाम्, आ० म० 1 अ०। दार्थत्रये तु नः तदभावा-त्। इदमुक्तं भवति- यद्यपि वस्तुस्वरूपम्वेसियाकरंडग-पुं० (वेश्याकरण्डक) वेश्यासत्कजतुपूरितस्वर्णाभरणा अस्तित्व सामान्यदित्रयेऽपि विद्यते; तथापि तदनुवृत्ति प्रत्ययहेतुर्न दियुक्ते करण्डके, स्था० 4 ठा० 4 उ०। भवचि: य एव चानुवृत्तिप्रत्ययः स एव सदिति प्रत्यय इति, तदभावाद्न सत्तायोगस्तत्र / द्रव्यादीनां पुनस्त्रयाणां षट्पदार्थसाधारण वस्तुस्वरूपवेसेसिय–पुं० (वैशेषिक) विशेष वेद वैशेषिकः। कणादशिष्ये, स्या०। अस्तित्वमपि विद्यते, अनुवृत्तिप्रत्ययहेतुः सत्ता-सम्बन्धोऽप्यस्ति, तन्मतम् (स्या०) अथ सत्ताऽभिधानं पदार्थान्तरम्, आत्मन श्व निःस्वरूपे शशविषाणादौ सत्तायाः समवायाभावात्। सामान्यऽऽदित्रिके व्यतिरिक्तं ५शनाख्यं गुणम्, आत्मविशेषगुणोच्छेदस्वरूपां च मुक्तिम्, कथं नानुवृत्तिप्रत्ययः ? इति चेद् / बाधकसद्भावादिति ब्रूमः / तथाहिअज्ञानादङ्गीकृतवतः परानुपहसन्नाह सत्तायामपि सत्तायोगाङ्गीकारे -अनवस्था। विशेषेषु पुनस्तदभ्युपगमेसतामपि स्यात् क्वचिदेव सत्ता, व्यावृत्तिहेतुत्वलक्षणतत्स्वरूपहानिः। समवाये तुतत्कल्पनायां सम्बन्धचैतन्यमौषाधिकमात्मनोऽन्यत् / न्धाऽभावः, केन हि सम्बन्धेन तत्र सत्ता सम्बध्यते ? समवायान्तरानसंविदानन्दमयी च मुक्तिः, ऽभावात्। तथा च प्रामाणिकप्रकाण्डमुदयनः- "व्यक्तेस्भे दस्तुल्यत्वं, सुसूत्रमासूत्रितमत्वदीयैः / / सङ्करोऽथानवस्थितिः / रूपहानि-रसंबन्धो, जातिबाधकसंग्रहः / / 1 // ' वैशेषिकाणां द्रव्यगुणकर्मसामान्यविशेषसमवायाख्याः षट् पदार्थारत्त्य इति / ततः स्थित-मेतत्सतामपि स्यात् क्वचिदेव सत्तेति / तथा, तयाऽभिप्रेताः, तत्र पृथिव्यापस्तेजो वायुराकाशः कालो दिगात्मा मन चैतन्यमित्यादि, स्या० (चैतन्य-ज्ञानम्, इति ‘णाण' शब्दे चतुर्थभागे इति नव द्रव्याणि / (स्या०1) (गुणाश्चतुर्विंशतिस्ते च 'गुण' शब्दे 1658 पृष्ठे गतम्।) सत्तासमवायादिशब्देषु च व्याख्यास्ते!) तृतीयभागे 606 पृष्ठे दर्शिताः) कर्माणि पश्च, तद्यथा-उत्क्षेपणम वेसेसियगुण-पुं० (वैशेषिकगुण) विशेषे भवा वैशेषिकास्ते च ते गुणाश्च वक्षेपणमाकुञ्चनं प्रसारणं गमनमिति। गमनग्रहणाद्-भ्रमणरेचनस्यन्द- वैशेषिकगुणाः / बुद्धिसुखदुःखेच्छद्वेषप्रयत्नरूपेषु आत्मनोऽसाधारणनाद्यविरोधः / (सामान्य 'सामण्ण' शब्दे दर्शयिष्यते।) (स्या०) तथा गुणेषु, "वैशेषिकगुणरहितः, पुरुषोऽस्यामेव भवति तत्त्वेन'। षो० 15 विशेषाः- नित्यद्रव्यवृत्तयः, अन्त्याः -अत्यन्तव्यावृत्तिहेतवः, ते द्रव्या- विव०॥ दिवैलक्षण्यात् पदार्थान्तरम् / तथा च प्रशस्तकर:- "अन्तेषु भवा | वेस्स-पुं०(वैश्य) वाणिज्योपजीविनि तृतीयवर्णे, सूत्र०१ श्रु०६०।

Loading...

Page Navigation
1 ... 1487 1488 1489 1490 1491 1492