Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1492
________________ वोसट्ठदेह 1468 - अभिधानराजेन्द्रः - भाग 6 वासु वोसट्टदेह-पुं०(व्युत्सृष्टदेह) व्युत्सृष्टो- भावप्रतिबन्धाभावेन त्यक्तश्च दोसिरण-न०(व्युत्सृजन) परित्यागे, आव०४ अ०। दशा० / संस्काराविभूषाकरणेन देहः-शरीरं यस्य स तथा। द्वा०२६ द्वा०। परीषहोप- दिव्यापारकारणेन परित्यागे, आ० चू०५ अ० आत्मनो दुष्टकर्मकारिणसर्गसहने कल्पितकाये. उत्त०१२ अ०। स्तदनुमतित्यागे, आव०३ अ०। ('वोसिरामि' इत्यस्यार्थः-'सामाइय' वोसट्ठमाण-त्रि०(व्युत्सृजत्) जलप्राचुर्यादव विकसति स्फारी-भवति। शब्दे वक्ष्यते।) मुहुर्मुहुः पुरी-षोत्सर्गविधाने, ओघ०। पं०व०। वर्द्धमाने, भ० 12 106 उ० / परिपूर्णभूततया उल्लुटति, जी०३ | वोसरियव्व-त्रि०(व्युत्सृष्टव्य) त्यक्तव्ये, बृ०३ उ०। प्रति०४ अधि०॥ वासु-पुं०(व्यास) "अभूतोऽपि क्वचित्" / / 8 / 4 / 366 / / इत्यपभ्रशे वोसरिय-त्रि०(व्युत्सृष्ट) कृतपुरीषप्रश्श्रवणोत्सर्गे, ओघ०। रेफागमः / कृष्णद्वैपायने, "वासु महारिसि एउ भणइ" प्रा०। इति श्रीसौधर्मबृहत्तपोगच्छीय-कलिकालसर्वज्ञकल्पप्रभु-श्रीमद्भधारकजैनश्वेताम्बराऽऽचार्यश्री 1008 श्रीमद्विजयराजेन्द्रसूरीश्वर विरचिते “अमिधानराजेन्द्रे" वकाराऽऽदिशब्दसङ्कलनं समाप्तम् // तत्समाप्तौ च समाप्तोऽयं षष्ठो भागः /

Loading...

Page Navigation
1 ... 1490 1491 1492